6. Nitakattheragāthāvaṇṇanā

Kassa selūpamaṃ cittanti āyasmato nitakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle bandhumatīnagare ārāmagopako hutvā jīvanto ekadivasaṃ bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo ahosi. Satthā taṃ anuggaṇhanto ākāseyeva ṭhatvā paṭiggaṇhi. So taṃ datvā uḷāraṃ pītisomanassaṃ paṭisaṃvedi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā nitakoti laddhanāmo viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto ghaṭento arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.91-99)–
“Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
“Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.
“Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
phalaṃ buddhassa datvāna, vippasannena cetasā.
“Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;
uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
abhiññāpāramippatto, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā there phalasukhena nibbānasukhena viharante padhānapariggāhako thero taṃ āraññāyatanaṃ gantvā tattha vasantānaṃ bhikkhūnaṃ pariggaṇhanatthaṃ “kassa selūpaman”ti-ādinā paṭhamaṃ gāthamāha;
191. tattha kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti imasmiṃ araññāyatane vasantesu kassa bhikkhuno cittaṃ aggaphalādhigamena ekaghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyā ca ṭhitaṃ sabbehipi lokadhammehi nānukampati na vedhati; idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ “virattan”ti-ādi vuttaṃ; tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho; kuppanīyeti paṭighaṭṭhānīye, sabbasmimpi āghātavatthusmiṃ; na kuppatīti na dussati na vikāraṃ āpajjati; yassevaṃ bhāvitaṃ cittanti yassa ariyapuggalassa cittaṃ mano evaṃ vuttanayena tādibhāvena bhāvitaṃ, kuto taṃ dukkhamessatīti taṃ puggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho;
192. evaṃ aniyamavasena pucchitamatthaṃ nitakatthero attūpanāyikaṃ katvā vissajjento “mama selūpamaṃ cittan”ti-ādinā dutiyagāthāya aññaṃ byākāsi; taṃ vuttatthameva;

nitakattheragāthāvaṇṇanā niṭṭhitā;