7. Soṇapoṭiriyaputtattheragāthāvaṇṇanā

Na tāva supituṃ hotīti āyasmato soṇassa poṭiriyaputtassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro sikhissa bhagavato kāle vanacaro hutvā jīvanto ekadivasaṃ satthāraṃ disvā pasannacitto kurañjiyaphalaṃ satthuno adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ poṭiriyassa nāma gāmabhojakassa putto hutvā nibbatti, soṇotissa nāmaṃ ahosi. So vayappatto bhaddiyassa sākiyarañño senāpati ahosi. Atha bhaddiyarāje heṭṭhā vuttanayena pabbajite, senāpati “rājāpi nāma pabbaji, kiṃ mayhaṃ gharāvāsenā”ti pabbaji? Pabbajitvā pana niddārāmo viharati, na bhāvanamanuyuñjati. Taṃ bhagavā anupiyāyaṃ ambavane viharanto attano obhāsaṃ pharāpetvā tenassa satiṃ janetvā imāya gāthāya taṃ ovadanto–
193. “Na tāva supituṃ hoti, ratti nakkhattamālinī;
paṭijaggitumevesā, ratti hoti vijānatā.
194. “Hatthikkhandhāvapatitaṃ kuñjaro ce anukkame;
saṅgāme me mataṃ seyyo, yañce jīve parājito”ti.– Gāthādvayaṃ abhāsi.
Tattha na tāva supituṃ hoti, ratti nakkhattamālinīti aṭṭhahi akkhaṇehi vajjitaṃ navamaṃ khaṇaṃ labhitvā ṭhitassa viññujātikassa yāva na arahattaṃ hatthagataṃ hoti, tāva ayaṃ nakkhattamālinī ratti supituṃ niddāyituṃ na hoti, supanassa kālo na hoti. Apica kho paṭijaggitumevesā, ratti hoti vijānatāti esā ratti nāma manussānaṃ migapakkhīnañca niddūpagamanena visesato nissaddavelābhūtā paṭipattiṃ attani sañjaggituṃ jāgariyānuyogamanuyuñjitumeva vijānatā viññunā icchitā hotīti.
Taṃ sutvā soṇo saṃviggataramānaso hirottappaṃ paccupaṭṭhapetvā abbhokāsikaṅgaṃ adhiṭṭhāya vipassanāya kammaṃ karonto “hatthikkhandhova patitan”ti dutiyaṃ gāthamāha. Tattha avapatitanti avamukhaṃ patitaṃ uddhaṃpādaṃ adhomukhaṃ patitaṃ. Kuñjaro ce anukkameti kuñjaro anukkameyya ce. Idaṃ vuttaṃ hoti– yadāhaṃ hatthimāruhitvā saṅgāmaṃ paviṭṭho hatthikkhandhato patito, tadāhaṃ saṅgāme tena hatthinā maddito mato ahosiṃ ce, taṃ me maraṇaṃ seyyo, yañce idāni kilesehi parājito jīveyyaṃ, taṃ na seyyoti. Imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.1-6)–
“Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;
addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
“Kurañjiyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
puññakkhettassa tādino, pasanno sehi pāṇibhi.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā “satthārā vuttaṃ, attanā vuttan”ti ubhayañhi gāthaṃ “hatthikkhandhāvapatitan”ti-ādinā paccudāhāsi; tena idameva aññābyākaraṇaṃ ahosīti;

soṇapoṭiriyaputtattheragāthāvaṇṇanā niṭṭhitā;