8. Nisabhattheragāthāvaṇṇanā

Pañca kāmaguṇe hitvāti āyasmato nisabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannacitto kapitthaphalamadāsi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde koliyajanapade kulagehe nibbattitvā nisabhoti laddhanāmo vayappatto sākiyakoliyānaṃ saṅgāme buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.7-11)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, kapitthaṃ adadiṃ phalaṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
so arahattaṃ pana patvā attano sahāyabhikkhū pamādavihārena kālaṃ vītināmente disvā te ovadanto–
195. “pañca kāmaguṇe hitvā, piyarūpe manorame;
saddhāya gharā nikkhamma, dukkhassantakaro bhave”ti.–

Paṭhamaṃ gāthaṃ abhāsi.

Tassattho– bālaputhujjanassa piyāyitabbasabhāvatāya piyarūpe manuññasabhāvatāya manorame rūpādike pañca kāmaguṇe kāmakoṭṭhāse hitvā pahāya pariccajitvā kammaphalasaddhāya ratanattayasaddhāya ca vasena gharā gharabandhanato nikkhamma nikkhamitvā pabbajjaṃ upagato viññujātiko pabbajitakālato paṭṭhāya ghaṭento vāyamanto vaṭṭadukkhassa antakaro bhave bhaveyyāti. Evaṃ te bhikkhū ovaditvā “ayaṃ pare eva saññāpento viharati, “sayaṃ pana akārako’ti mā cintayitthā”ti tesaṃ attano paṭipannabhāvaṃ pakāsento–
196. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, sampajāno patissato”ti.–

Dutiyagāthāya aññaṃ byākāsi. Tattha nābhinandāmi maraṇanti maraṇaṃ na abhikaṅkhāmi. Nābhinandāmi jīvitanti idaṃ pana tassa kāraṇavacanaṃ, yasmā nābhinandāmi jīvitaṃ, tasmā nābhinandāmi maraṇanti. Yo hi āyatiṃ jātijarāmaraṇāya kilesābhisaṅkhāre ācinoti upacinoti, so punabbhavābhinibbattiṃ abhinandanto nāntariyakatāya attano maraṇampi abhinandati nāma kāraṇassa appahīnattā, khīṇāsavo pana sabbaso ācayagāmidhamme pahāya apacayagāmidhamme patiṭṭhito pariññātavatthuko sabbaso jīvitaṃ anabhinandanto maraṇampi anabhinandati nāma kāraṇassa eva suppahīnattā. Tenāha– “nābhinandāmi maraṇaṃ, nābhinandāmi jīvitan”ti. Yadi evaṃ khīṇāsavassa parinibbānābhikaṅkhā, yāva parinibbānā avaṭṭhānañca kathanti āha “kālañca paṭikaṅkhāmi, sampajāno patissato”ti, kilesaparinibbāne siddhe satipaññāvepullappattiyā sato sampajāno kevalaṃ khandhaparinibbānakālaṃ paṭikaṅkhāmi, taṃ udikkhamāno āgamayamāno viharāmi, na pana me maraṇe jīvite vā abhinandanā atthi arahattamaggeneva tassa samugghāṭitattāti.

Nisabhattheragāthāvaṇṇanā niṭṭhitā.