9. Usabhattheragāthāvaṇṇanā

Ambapallavasaṅkāsanti āyasmato usabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso kosambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbattitvā usabhoti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. So pabbajitakālato paṭṭhāya samaṇadhammaṃ akatvā divā saṅgaṇikārāmo sakalarattiṃ niddāyamāno vītināmeti. So ekadivasaṃ muṭṭhassati asampajāno niddaṃ okkanto supine kesamassuṃ ohāretvā ambapallavavaṇṇaṃ cīvaraṃ pārupitvā hatthigīvāyaṃ nisīditvā nagaraṃ piṇḍāya paviṭṭhaṃ tattheva manusse sampatte disvā lajjāya hatthikkhandhato oruyha attānaṃ disvā paṭibuddho, “īdisaṃ nāma supinaṃ muṭṭhassatinā asampajānena niddāyamānena mayā diṭṭhan”ti uppannasaṃvego vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.12-16)–
“Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;
rathiyaṃ paṭipajjantaṃ, kosambaṃ adadiṃ tadā.
“Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti.
Atha thero yathādiṭṭhaṃ supinaṃ aṅkusaṃ katvā arahattassa adhigatattā tasseva supinassa kittanavasena aññaṃ byākaronto–
197. “Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ;
nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.
198. “Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā;
sohaṃ ditto tadā santo, patto me āsavakkhayo”ti.– Gāthādvayamāha.
Tattha ambapallavasaṅkāsaṃ, aṃse katvāna cīvaranti ambapallavākāraṃ pavāḷavaṇṇaṃ cīvaraṃ khandhe karitvā uttarāsaṅgaṃ karitvā. Gāmanti attano rājadhāniṃ hatthikkhandhe nisinno piṇḍāya pāvisiṃ, paviṭṭhamattova mahājanena olokiyamāno hatthikkhandhato oruyha ṭhito paṭibujjhiṃ, pabuddhova saṃvegaṃ alabhiṃ tadā “muṭṭhassati asampajāno hutvā niddāyokkamanena etaṃ jātan”ti. Apare pana “rājāva hutvā rattibhāge evarūpaṃ supinaṃ disvā vibhātāya rattiyā hatthikkhandhaṃ āruyha nagaravīthiyaṃ caranto taṃ supinaṃ saritvā hatthikkhandhato oruyha saṃvegaṃ labhitvā satthu santike pabbajitvā arahattaṃ patvā udānaṃ udānento imā gāthā abhāsī”ti vadanti. Dittoti tasmiṃ rājakāle jātimadabhogamadādiparidappito samāno saṃvegamalabhinti yojanā.

Usabhattheragāthāvaṇṇanā niṭṭhitā.