10. Sāṭimattiyattheragāthāvaṇṇanā

Ahu tuyhaṃ pure saddhāti āyasmato sāṭimattiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso tālavaṇṭaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā sāṭimattiyoti laddhanāmo vayappatto hetusampannatāya āraññakabhikkhūnaṃ santike pabbajitvā vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.38.43-47)–
“Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;
sumanehi paṭicchannaṃ, dhārayāmi mahārahaṃ.
“Catunnavutito kappe, tālavaṇṭamadāsahaṃ;
duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā bhikkhū ovadati anusāsati bahū ca satte dhammaṃ kathetvā saraṇesu ca sīlesu ca patiṭṭhāpesi; aññatarañca kulaṃ assaddhaṃ appasannaṃ saddhaṃ pasannaṃ akāsi; tena tasmiṃ kule manussā there abhippasannā ahesuṃ; tatthekā dārikā abhirūpā dassanīyā theraṃ piṇḍāya paviṭṭhaṃ sakkaccaṃ bhojanena parivisati; athekadivasaṃ māro “evaṃ imassa ayaso vaḍḍhissati, appatiṭṭho bhavissatī”ti cintetvā therassa rūpena gantvā taṃ dārikaṃ hatthe aggahesi; dārikā “nāyaṃ manussasamphasso”ti ca aññāsi, hatthañca muñcāpesi; taṃ disvā gharajano there appasādaṃ janesi; punadivase thero taṃ kāraṇaṃ anāvajjento taṃ gharaṃ agamāsi; tattha manussā anādaraṃ akaṃsu; thero taṃ kāraṇaṃ āvajjento mārassa kiriyaṃ disvā “tassa gīvāyaṃ kukkurakuṇapaṃ paṭimuñcatū”ti adhiṭṭhahitvā tassa mocanatthaṃ upagatena mārena atītadivase katakiriyaṃ kathāpetvā taṃ tajjetvā vissajjesi; taṃ disvā gharasāmiko “khamatha, bhante, accayan”ti khamāpetvā “ajjatagge ahameva, bhante, tumhe upaṭṭhahāmī”ti āha; thero tassa dhammaṃ kathento–
246. “ahu tuyhaṃ pure saddhā, sā te ajja na vijjati;
yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.
247. “Aniccā hi calā saddhā, evaṃ diṭṭhā hi sā mayā;
rajjantipi virajjanti, tattha kiṃ jiyyate muni.
248. “Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;
piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā”ti.–

Tisso gāthā abhāsi.

Tattha ahu tuyhaṃ pure saddhā, sā te ajja na vijjatīti, upāsaka, ito pubbe tava mayi “ayyo dhammacārī samacārī”ti-ādinā saddhā ahosi, sā saddhā te tava ajja idāni na upalabbhati. Tasmā yaṃ tuyhaṃ tuyhamevetanti catupaccayadānaṃ, tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ nāma dātabbanti adhippāyo. Atha vā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayā eva paccanubhavitabbaṃ, na mayāti attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccaritahetūnaṃ kilesānaṃ samucchinnattā.
Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā na hoti, tato eva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā anavaṭṭhitattā eva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti attho.
“Sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā”ti evaṃ mā cintayīti dassento “paccatī”ti gāthamāha. Tassattho munino pabbajitassa bhattaṃ nāma kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate, na ca tuyhaṃ eva gehe. Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi, “yathāpi bhamaro pupphan”ti-ādinā (dha. pa. 49; netti. 123) satthārā vuttanayena piṇḍāya caritvā yāpessāmīti dasseti.

Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā.