12. Uttarapālattheragāthāvaṇṇanā

Paṇḍitaṃ vata maṃ santanti āyasmato uttarapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato gamanamagge setuṃ kārāpesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā uttarapāloti laddhanāmo vayappatto yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karoti. Tassa ekadivasaṃ ayonisomanasikāravasena anubhūtārammaṇaṃ anussarantassa kāmarāgo uppajji. So tāvadeva sahoḍḍhaṃ coraṃ gaṇhanto viya attano cittaṃ niggahetvā saṃvegajāto paṭipakkhamanasikārena kilese vikkhambhetvā vipassanāya kammaṃ karonto bhāvanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.47.16-20)–
“Vipassino bhagavato, caṅkamantassa sammukhā;
pasannacitto sumano, setuṃ kārāpayiṃ ahaṃ.
“Ekanavutito kappe, yaṃ setuṃ kārayiṃ ahaṃ;
duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto–
252. “paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ;
pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.
253. “Pakkhando māravisaye, daḷhasallasamappito;
asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.
254. “Sabbe kāmā pahīnā me, bhavā sabbe padālitā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.–

Tisso gāthā abhāsi.

Tattha paṇḍitaṃ vata maṃ santanti sutacintāmayāya paññāya vasena paññāsampannampi nāma maṃ samānaṃ. Alamatthavicintakanti attano ca paresañca atthaṃ hitaṃ vicintetuṃ samatthaṃ, alaṃ vā pariyattaṃ atthassa vicintakaṃ, kilesaviddhaṃsanasamatthaṃ atthadassinaṃ vā, sabbametaṃ attano antimabhavikatāya thero vadati. Pañca kāmaguṇāti rūpādayo pañca kāmakoṭṭhāsā. Loketi tesaṃ pavattiṭṭhānadassanaṃ. Sammohāti sammohanimittaṃ ayonisomanasikārahetu. Sammohāti vā sammohanā sammohakarā. Pātayiṃsūti dhīrabhāvato pātesuṃ, lokato vā uttaritukāmaṃ maṃ loke pātayiṃsūti attho.
Pakkhandoti anupaviṭṭho. Māravisayeti kilesavisaye kilesamārassa pavattiṭṭhāne, tassa vasaṃ gatoti adhippāyo. Devaputtamārassa vā issariyaṭṭhāne taṃ anupavisitvā ṭhito. Daḷhasallasamappitoti daḷhaṃ thiraṃ, daḷhena vā sallena samappito, rāgasallena hadayaṃ āhacca viddho. Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccitunti aggamaggasaṇḍāsena rāgādisallaṃ anavasesato uddharantoyeva rāgabandhanasaṅkhātā maccurājassa pāsā ahaṃ parimuccituṃ asakkhiṃ, tato attānaṃ pamocesiṃ.
Tato eva ca sabbe kāmā pahīnā me, bhavā sabbe padālitāti vatthārammaṇādibhedena anekabhedabhinnā sabbe kilesakāmā ariyamaggena samucchedavasena mayā pahīnā. Kilesakāmesu hi pahīnesu vatthukāmāpi pahīnā eva honti. Tathā kāmabhavakammabhavādayo bhavā sabbe maggañāṇāsinā padālitā viddhaṃsitā. Kammabhavesu hi padālitesu upapattibhavā padālitā eva honti. Evaṃ kammabhavānaṃ padālitattā eva vikkhīṇo jātisaṃsāro, natthi dāni punabbhavoti. Tassattho heṭṭhā vuttoyeva. Idameva ca therassa aññābyākaraṇaṃ ahosi.

Uttarapālattheragāthāvaṇṇanā niṭṭhitā.