16. Vimalattheragāthāvaṇṇanā

Pāpamitteti āyasmato vimalattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute sādhukīḷanadivasesu vītivattesu satthu sarīraṃ gahetvā upāsakesu jhāpanaṭṭhānaṃ gacchantesu satthu guṇe āvajjitvā pasannamānaso sumanapupphehi pūjamakāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā vimaloti laddhanāmo vayappatto somamittattheraṃ nissāya sāsane pabbajitvā teneva ussāhito vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.58-62)–
“Nīharante sarīramhi, vajjamānāsu bherisu;
pasannacitto sumano, paṭṭipupphamapūjayiṃ.
“Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano sahāyassa bhikkhussa ovādaṃ dento–
264. “pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;
ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.
265. “Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;
evaṃ kusītamāgamma, sādhujīvīpi sīdati.
Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
266. “Pavivittehi ariyehi, pahitattehi jhāyibhi;
niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase”ti.–

Tisso gāthā abhāsi.

Tattha pāpamitteti akalyāṇamitte asappurise hīnavīriye. Vivajjetvāti taṃ abhajanavasena dūrato vajjetvā. Bhajeyyuttamapuggalanti sappurisaṃ paṇḍitaṃ kalyāṇamittaṃ ovādānusāsanīgahaṇavasena seveyya. Ovāde cassa tiṭṭheyyāti assa kalyāṇamittassa ovāde anusiṭṭhiyaṃ yathānusiṭṭhaṃ paṭipajjanavasena tiṭṭheyya. Patthentoti ākaṅkhanto. Acalaṃ sukhanti nibbānasukhaṃ phalasukhañca. Tampi hi akuppabhāvato “acalan”ti vuccati. Sesaṃ vuttatthameva.

Vimalattheragāthāvaṇṇanā niṭṭhitā.

Tikanipātavaṇṇanā niṭṭhitā.

Paṭhamo bhāgo niṭṭhito.