15. Hāritattheragāthāvaṇṇanā

Yo pubbe karaṇīyānīti āyasmato hāritattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa citakapūjāya kayiramānāya gandhena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā hāritoti laddhanāmo vayappatto jātimānaṃ nissāya aññe vasalavādena samudācarati. So bhikkhūnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitopi ciraparicitattā vasalasamudācāraṃ na vissajji. Athekadivasaṃ satthu santike dhammaṃ sutvā sañjātasaṃvego vipassanaṃ paṭṭhapetvā attano cittappavattiṃ upaparikkhanto mānuddhaccaviggahitataṃ disvā taṃ pahāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.63-67)–
“Citāsu kurumānāsu, nānāgandhe samāhaṭe;
pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.
“Satasahassito kappe, citakaṃ yamapūjayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahā pana hutvā vimuttisukhaṃ anubhavanto “yo pubbe karaṇīyānī”ti-ādinā tīhi gāthāhi bhikkhūnaṃ ovādadānamukhena aññaṃ byākāsi; tāsaṃ attho heṭṭhā vuttoyeva;

hāritattheragāthāvaṇṇanā niṭṭhitā;