Sāvakā pana satthu sabrahmacārino vā catusaccakammaṭṭhānakathaṃ sutvā tasmiṃyeva khaṇe kālantare vā tajjaṃ paṭipattiṃ anutiṭṭhantā ghaṭentā vāyamantā vipassanaṃ ussukkāpetvā, yadi vā paṭipadāya vaḍḍhantiyā, saccāni paṭivijjhantā attano abhinīhārānurūpasiddhi-aggasāvakabhūmiyā vā kevalaṃ vā aggamaggakkhaṇe sāvakasambodhiṃ adhigacchanti nāma. Tato paraṃ sāvakabuddhā nāma honti sadevake loke aggadakkhiṇeyyā. Evaṃ tāva abhisamayato paccekasambodhi sāvakasambodhi ca veditabbā.
Tadatthato pana yathā mahābodhisattānaṃ heṭṭhimaparicchedena cattāri asaṅkhyeyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ majjhimaparicchedena aṭṭha asaṅkhyeyyāni kappānaṃ satasahassañca, uparimaparicchedena soḷasa asaṅkhyeyyāni kappānaṃ satasahassañca ete ca bhedā paññādhikasaddhādhikavīriyādhikavasena veditabbā. Paññādhikānañhi saddhā mandā hoti paññā tikkhā, tato ca upāyakosallassa visadanipuṇabhāvena nacirasseva pāramiyo pāripūriṃ gacchanti. Saddhādhikānaṃ paññā majjhimā hotīti tesaṃ nātisīghaṃ nātisaṇikaṃ pāramiyo pāripūriṃ gacchanti. Vīriyādhikānaṃ pana paññā mandā hotīti tesaṃ cireneva pāramiyo pāripūriṃ gacchanti. Na evaṃ paccekabodhisattānaṃ. Tesañhi satipi paññādhikabhāve dve asaṅkhyeyyāni kappānaṃ satasahassañca bodhisambhārasambharaṇaṃ icchitabbaṃ, na tato oraṃ. Saddhādhikavīriyādhikāpi vuttaparicchedato paraṃ katipaye eva kappe atikkamitvā paccekasambodhiṃ abhisambujjhanti, na tatiyaṃ asaṅkhyeyyanti. Sāvakabodhisattānaṃ pana yesaṃ aggasāvakabhāvāya abhinīhāro, tesaṃ ekaṃ asaṅkhyeyyaṃ kappānaṃ satasahassañca sambhārasambharaṇaṃ icchitabbaṃ. Yesaṃ mahāsāvakabhāvāya, tesaṃ kappānaṃ satasahassameva, tathā buddhassa mātāpitūnaṃ upaṭṭhākassa puttassa ca. Tattha yathā–
“Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
pabbajjā guṇasampatti, adhikāro ca chandatā;
aṭṭhadhammasamohānā, abhinīhāro samijjhatī”ti. (Bu. vaṃ. 2.59)–

Evaṃ vutte aṭṭha dhamme samodhānetvā katapaṇidhānānaṃ mahābodhisattānaṃ mahābhinīhārato pabhuti savisesaṃ dānādīsu yuttappayuttānaṃ divase divase vessantaradānasadisaṃ mahādānaṃ dentānaṃ tadanurūpasīlādike sabbapāramidhamme ācinantānampi yathāvuttakālaparicchedaṃ asampatvā antarā eva buddhabhāvappatti nāma natthi. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakāle nipphāditaṃ viya hi sassaṃ buddhañāṇaṃ yathāparicchinnakālavaseneva vuddhiṃ viruḷhiṃ vepullaṃ āpajjantaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchatīti evaṃ–

“Manussattaṃ liṅgasampatti, vigatāsavadassanaṃ;
adhikāro chandatā ete, abhinīhārakāraṇā”ti. (Su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā)–

Ime pañca dhamme samodhānetvā katābhinīhārānaṃ paccekabodhisattānaṃ “adhikāro chandatā”ti dvaṅgasamannāgatāya patthanāya vasena katapaṇidhānānaṃ sāvakabodhisattānañca tattha tattha vuttakālaparicchedaṃ asampatvā antarā eva paccekasambodhiyā yathāvuttasāvakasambodhiyā ca adhigamo natthi. Kasmā? Ñāṇassa aparipaccanato. Imesampi hi yathā mahābodhisattānaṃ dānādipāramīhi paribrūhitā paññāpāramī anukkamena gabbhaṃ gaṇhantī paripākaṃ gacchantī buddhañāṇaṃ paripūreti, evaṃ dānādīhi paribrūhitā anupubbena yathārahaṃ gabbhaṃ gaṇhantī paripākaṃ gacchantī paccekabodhiñāṇaṃ sāvakabodhiñāṇañca paripūreti. Dānaparicayena hete tattha tattha bhave alobhajjhāsayatāya sabbattha asaṅgamānasā anapekkhacittā hutvā, sīlaparicayena susaṃvutakāyavācatāya suparisuddhakāyavacīkammantā parisuddhājīvā indriyesu guttadvārā bhojane mattaññuno hutvā jāgariyānuyogena cittaṃ samādahanti, svāyaṃ tesaṃ jāgariyānuyogo gatapaccāgatikavattavasena veditabbo.

Evaṃ pana paṭipajjantānaṃ adhikārasampattiyā appakasireneva aṭṭha samāpattiyo pañcābhiññā chaḷabhiññā adhiṭṭhānabhūtā pubbabhāgavipassanā ca hatthagatāyeva honti. Vīriyādayo pana tadantogadhā eva. Yañhi paccekabodhiyā sāvakabodhiyā vā atthāya dānādipuññasambharaṇe abbhussahanaṃ, idaṃ vīriyaṃ. Yaṃ tadanuparodhassa sahanaṃ, ayaṃ khanti. Yaṃ dānasīlādisamādānāvisaṃvādanaṃ, idaṃ saccaṃ. Sabbatthameva acalasamādhānādhiṭṭhānaṃ, idaṃ adhiṭṭhānaṃ Yā dānasīlādīnaṃ pavattiṭṭhānabhūtesu sattesu hitesitā, ayaṃ mettā. Yaṃ sattānaṃ katavippakāresu ajjhupekkhanaṃ, ayaṃ upekkhāti. Evaṃ dānasīlabhāvanāsu sīlasamādhipaññāsu ca sijjhamānāsu vīriyādayo siddhā eva honti. Sāyeva paccekabodhi-atthāya sāvakabodhi-atthāya ca dānādipaṭipadā tesaṃ bodhisattānaṃ santānassa bhāvanato paribhāvanato bhāvanā nāma. Visesato dānasīlādīhi svābhisaṅkhate santāne pavattā samathavipassanāpaṭipadā, yato te bodhisattā pubbayogāvacarasamudāgamasampannā honti. Tenāha bhagavā–
“Pañcime, ānanda, ānisaṃsā pubbayogāvacare. Katame pañca? Idhānanda, pubbayogāvacaro diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, atha devaputto samāno aññaṃ ārādheti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti, atha pacchime kāle paccekasambuddho hotī”ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā).
Iti pubbabhāgapaṭipadābhūtāya pāramitāparibhāvitāya samathavipassanābhāvanāya nirodhagāminipaṭipadābhūtāya abhisamayasaṅkhātāya maggabhāvanāya ca bhāvitattabhāvā buddhapaccekabuddhabuddhasāvakā bhāvitattā nāma. Tesu idha buddhasāvakā adhippetā.
Ettha ca “sīhānaṃvā”ti iminā therānaṃ sīhasamānavuttitādassanena attano paṭipakkhehi anabhibhavanīyataṃ, te ca abhibhuyya pavattiṃ dasseti. “Sīhānaṃva nadantānaṃ…pe… gāthā”ti iminā theragāthānaṃ sīhanādasadisatādassanena tāsaṃ paravādehi anabhibhavanīyataṃ, te ca abhibhavitvā pavattiṃ dasseti. “Bhāvitattānan”ti iminā tadubhayassa kāraṇaṃ vibhāveti. Bhāvitattabhāvena therā idha sīhasadisā vuttā, tesañca gāthā sīhanādasadisiyo. “Atthūpanāyikā”ti iminā abhibhavane payojanaṃ dasseti. Tattha therānaṃ paṭipakkho nāma saṃkilesadhammo, tadabhibhavo tadaṅgivikkhambhanappahānehi saddhiṃ samucchedappahānaṃ. Tasmiṃ sati paṭipassaddhīppahānaṃ nissaraṇappahānañca siddhameva hoti, yato te bhāvitattāti vuccanti. Maggakkhaṇe hi ariyā appamādabhāvanaṃ bhāventi nāma, aggaphalakkhaṇato paṭṭhāya bhāvitattā nāmāti vuttovāyamattho.
Tesu tadaṅgappahānena nesaṃ sīlasampadā dassitā, vikkhambhanappahānena samādhisampadā, samucchedappahānena paññāsampadā, itarena tāsaṃ phalaṃ dassitaṃ. Sīlena ca tesaṃ paṭipattiyā ādikalyāṇatā dassitā, “ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ” (saṃ. ni. 5.369), “sīle patiṭṭhāya” (saṃ. ni. 1.23; visuddhi. 1.1), “sabbapāpassa akaraṇan”ti (dha. pa. 183; dī. ni. 2.90) ca vacanato sīlaṃ paṭipattiyā ādikalyāṇaṃva avippaṭisārādiguṇāvahattā. Samādhinā majjhekalyāṇatā dassitā, “cittaṃ bhāvayaṃ”, “kusalassa upasampadā”ti ca vacanato samādhipaṭipattiyā majjhekalyāṇova, iddhividhādiguṇāvahattā. Paññāya pariyosānakalyāṇatā dassitā, “sacittapariyodapanaṃ” (dha. pa. 183; dī. ni. 2.90), “paññaṃ bhāvayan”ti (saṃ. ni. 1.23; visuddhi. 1.1) ca vacanato paññā paṭipattiyā pariyosānaṃva, paññuttarato kusalānaṃ dhammānaṃ sāva kalyāṇā iṭṭhāniṭṭhesu tādibhāvāvahattā.
“Selo yathā ekaghano, vātena na samīrati; (mahāva. 244);
evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā”ti. (Dha. pa. 81)–

Hi vuttaṃ.

Tathā sīlasampadāya tevijjabhāvo dassito. Sīlasampattiñhi nissāya tisso vijjā pāpuṇanti. Samādhisampadāya chaḷabhiññābhāvo. Samādhisampattiñhi nissāya chaḷabhiññā pāpuṇanti. Paññāsampadāya pabhinnapaṭisambhidābhāvo. Paññāsampadañhi nissāya catasso paṭisambhidā pāpuṇanti. Iminā tesaṃ therānaṃ keci tevijjā, keci chaḷabhiññā, keci paṭisambhidāpattāti ayamattho dassitoti veditabbaṃ.
Tathā sīlasampadāya tesaṃ kāmasukhānuyogasaṅkhātassa antassa parivajjanaṃ dasseti. Samādhisampadāya attakilamathānuyogasaṅkhātassa, paññāsampadāya majjhimāya paṭipadāya sevanaṃ dasseti. Tathā sīlasampadāya tesaṃ vītikkamappahānaṃ kilesānaṃ dasseti. Samādhisampadāya pariyuṭṭhānappahānaṃ paññāsampadāya anusayappahānaṃ dasseti. Sīlasampadāya vā duccaritasaṃkilesavisodhanaṃ, samādhisampadāya taṇhāsaṃkilesavisodhanaṃ, paññāsampadāya diṭṭhisaṃkilesavisodhanaṃ dasseti. Tadaṅgappahānena vā nesaṃ apāyasamatikkamo dassito. Vikkhambhanappahānena kāmadhātusamatikkamo, samucchedappahānena sabbabhavasamatikkamo dassitoti veditabbaṃ.
“Bhāvitattānan”ti vā ettha sīlabhāvanā, cittabhāvanā paññābhāvanāti tisso bhāvanā veditabbā kāyabhāvanāya tadantogadhattā. Sīlabhāvanā ca paṭipattiyā ādīti sabbaṃ purimasadisaṃ Yathā pana sīhanādaṃ pare migagaṇā na sahanti, kuto abhibhave, aññadatthu sīhanādova te abhibhavati evameva aññatitthiyavādā therānaṃ vāde na sahanti, kuto abhibhave, aññadatthu theravādāva te abhibhavanti. Taṃ kissa hetu? “Sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā”ti (dha. pa. 277-279) “nibbānadhātū”ti ca pavattanato. Na hi dhammato sakkā kenaci aññathā kātuṃ appaṭivattanīyato. Yaṃ panettha vattabbaṃ, taṃ parato āvibhavissati. Evamettha saṅkhepeneva paṭhamagāthāya atthavibhāvanā veditabbā.
Dutiyagāthāyaṃ pana ayaṃ sambandhadassanamukhena atthavibhāvanā. Tattha yesaṃ therānaṃ gāthā sāvetukāmo, te sādhāraṇavasena nāmato gottato guṇato ca kittetuṃ “yathānāmā”ti-ādi vuttaṃ. Asādhāraṇato pana tattha tattha gāthāsveva āvibhavissati. Tattha yathānāmāti yaṃyaṃnāmā, subhūti mahākoṭṭhikoti-ādinā nayena nāmadheyyena paññātāti attho. Yathāgottāti yaṃyaṃgottā, gotamo kassapoti-ādinā nayena kulapadesena yāya yāya jātiyā paññātāti attho. Yathādhammavihārinoti yādisadhammavihārino, pariyattiparamatāyaṃ aṭṭhatvā yathānurūpaṃ samāpattivihārino hutvā vihariṃsūti attho. Atha vā yathādhammavihārinoti yathādhammā vihārino ca, yādisasīlādidhammā dibbavihārādīsu abhiṇhaso viharamānā yādisavihārā cāti attho. Yathādhimuttāti yādisa-adhimuttikā saddhādhimuttipaññādhimuttīsu yaṃyaṃadhimuttikā suññatamukhādīsu vā yathā yathā nibbānaṃ adhimuttāti yathādhimuttā. “Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā”ti (dha. pa. 226) hi vuttaṃ. Ubhayañcetaṃ pubbabhāgavasena veditabbaṃ. Arahattappattito pubbeyeva hi yathāvuttamadhimuccanaṃ, na parato. Tenāha bhagavā–
“Assaddho akataññū ca, sandhicchedo ca yo naro”ti-ādi. (Dha. pa. 97).
“Yathāvimuttā”ti vā pāṭho, paññāvimutti-ubhatobhāgavimuttīsu yaṃyaṃvimuttikāti attho. Sappaññāti tihetukapaṭisandhipaññāya pārihārikapaññāya bhāvanāpaññāya cāti tividhāyapi paññāya paññavanto. Vihariṃsūti tāya eva sappaññatāya yathāladdhena phāsuvihāreneva vasiṃsu. Atanditāti analasā, attahitapaṭipattiyaṃ yathābalaṃ parahitapaṭipattiyañca uṭṭhānavantoti attho.
Ettha ca pana nāmagottaggahaṇena tesaṃ therānaṃ pakāsapaññātabhāvaṃ dasseti. Dhammavihāraggahaṇena sīlasampadaṃ samādhisampadañca dasseti. “Yathādhimuttā sappaññā”ti iminā paññāsampadaṃ “Atanditā”ti iminā sīlasampadādīnaṃ kāraṇabhūtaṃ vīriyasampadaṃ dasseti. “Yathānāmā”ti iminā tesaṃ pakāsananāmataṃ dasseti. “Yathāgottā”ti iminā saddhānusārīdhammānusārīgottasampattisamudāgamaṃ, “yathādhammavihārino”ti-ādinā sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ sampattisamudāgamaṃ, “atanditā”ti iminā evaṃ attahitasampattiyaṃ ṭhitānaṃ parahitapaṭipattiṃ dasseti.
Atha vā “yathānāmā”ti idaṃ tesaṃ therānaṃ garūhi gahitanāmadheyyadassanaṃ samaññāmattakittanato. “Yathāgottā”ti idaṃ kulaputtabhāvadassanaṃ kulāpadesa kittanato. Tena nesaṃ saddhāpabbajitabhāvaṃ dasseti “Yathādhammavihārino”ti idaṃ caraṇasampattidassanaṃ sīlasaṃvarādīhi samaṅgībhāvadīpanato “Yathādhimuttā sappaññā”ti idaṃ nesaṃ vijjāsampattidassanaṃ āsavakkhayapariyosānāya ñāṇasampattiyā adhigamaparidīpanato. “Atanditā”ti idaṃ vijjācaraṇasampattīnaṃ adhigamūpāyadassanaṃ. “Yathānāmā”ti vā iminā tesaṃ pakāsananāmataṃyeva dasseti. “Yathāgottā”ti pana iminā pacchimacakkadvayasampattiṃ dasseti. Na hi sammā-appaṇihitattano pubbe ca akatapuññassa saddhānusārīdhammānusārino gottasampattisamudāgamo sambhavati. “Yathādhammavihārino”ti iminā tesaṃ purimacakkadvayasampattiṃ dasseti. Na hi appatirūpe dese vasato sappurisūpanissayarahitassa ca tādisā guṇavisesā sambhavanti. “Yathādhimuttā”ti iminā saddhammasavanasampadāsamāyogaṃ dasseti. Na hi paratoghosena vinā sāvakānaṃ saccasampaṭivedho sambhavati. “Sappaññā atanditā”ti iminā yathāvuttassa guṇavisesassa abyabhicārihetuṃ dasseti ñāyārambhadassanato.
Aparo nayo– “yathāgottā”ti ettha gottakittanena tesaṃ therānaṃ yonisomanasikārasampadaṃ dasseti yathāvuttagottasampannassa yonisomanasikārasambhavato. “Yathādhammavihārino”ti ettha dhammavihāraggahaṇena saddhammasavanasampadaṃ dasseti saddhammasavanena vinā tadabhāvato. “Yathādhimuttā”ti iminā matthakappattaṃ dhammānudhammapaṭipadaṃ dasseti. “Sappaññā”ti iminā sabbattha sampajānakāritaṃ. “Atanditā”ti iminā vuttanayena attahitasampattiṃ paripūretvā ṭhitānaṃ paresaṃ hitasukhāvahāya paṭipattiyaṃ akilāsubhāvaṃ dasseti. Tathā “yathāgottā”ti iminā nesaṃ saraṇagamanasampadā dassitā saddhānusārīgottakittanato. “Yathādhammavihārino”ti iminā sīlakkhandhapubbaṅgamo samādhikkhandho dassito. “Yathādhimuttā sappaññā”ti iminā paññakkhandhādayo. Saraṇagamanañca sāvakaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti ādimajjhapariyosānadassanena sabbepi sāvakaguṇā dassitā honti.
Īdisī pana guṇavibhūti yāya sammāpaṭipattiyā tehi adhigatā, taṃ dassetuṃ “tattha tattha vipassitvā”ti-ādi vuttaṃ. Tattha tatthāti tesu tesu araññarukkhamūlapabbatādīsu vivittasenāsanesu. Tattha tatthāti vā tasmiṃ tasmiṃ udānādikāle. Vipassitvāti sampassitvā. Nāmarūpavavatthāpanapaccayapariggahehi diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyo sampādetvā kalāpasammasanādikkamena pañcamaṃ visuddhiṃ adhigantvā paṭipadāñāṇadassanavisuddhiyā matthakaṃ pāpanavasena vipassanaṃ ussukkāpetvā phusitvāti patvā sacchikatvā. Accutaṃ padanti nibbānaṃ. Tañhi sayaṃ acavanadhammattā adhigatānaṃ accutihetubhāvato ca natthi ettha cutīti “accutaṃ”. Saṅkhatadhammehi asammissabhāvatāya tadatthikehi paṭipajjitabbatāya ca “padan”ti ca vuccati. Katantanti katassa antaṃ. Yo hi tehi adhigato ariyamaggo, so attano paccayehi uppāditattā kato nāma. Tassa pana pariyosānabhūtaṃ phalaṃ katantoti adhippetaṃ. Taṃ katantaṃ aggaphalaṃ. Atha vā paccayehi katattā nipphāditattā katā nāma saṅkhatadhammā, tannissaraṇabhāvato katanto nibbānaṃ. Taṃ katantaṃ. Paccavekkhantāti “adhigataṃ vata mayā ariyamaggādhigamena idaṃ ariyaphalaṃ, adhigatā asaṅkhatā dhātū”ti ariyaphalanibbānāni vimuttiñāṇadassanena paṭipattiṃ avekkhamānā. Atha vā saccasampaṭivedhavasena yaṃ ariyena karaṇīyaṃ pariññādisoḷasavidhaṃ kiccaṃ aggaphale ṭhitena nipphāditattā pariyosāpitattā kataṃ nāma, evaṃ kataṃ taṃ paccavekkhantā. Etena pahīnakilesapaccavekkhaṇaṃ dassitaṃ. Purimanayena pana itarapaccavekkhaṇānīti ekūnavīsati paccavekkhaṇāni dassitāni honti.
Imamatthanti ettha imanti sakalo theratherīgāthānaṃ attho attano itaresañca tattha sannipatitānaṃ dhammasaṅgāhakamahātherānaṃ buddhiyaṃ viparivattamānatāya āsanno paccakkhoti ca katvā vuttaṃ. Atthanti “channā me kuṭikā”ti-ādīhi gāthāhi vuccamānaṃ attūpanāyikaṃ parūpanāyikaṃ lokiyalokuttarapaṭisaṃyuttaṃ atthaṃ. Abhāsisunti gāthābandhavasena kathesuṃ, taṃdīpaniyo idāni mayā vuccamānā tesaṃ bhāvitattānaṃ gāthā attūpanāyikā suṇāthāti yojanā. Te ca mahātherā evaṃ kathentā attano sammāpaṭipattipakāsanīhi gāthāhi sāsanassa ekantaniyyānikavibhāvanena parepi tattha sammāpaṭipattiyaṃ niyojentīti etamatthaṃ dīpeti āyasmā dhammabhaṇḍāgāriko, tathā dīpento ca imāhi gāthāhi tesaṃ thomanaṃ tāsañca tesaṃ vacanassa nidānabhāvena ṭhapanaṃ ṭhānagatamevāti dassetīti daṭṭhabbaṃ.

Nidānagāthāvaṇṇanā niṭṭhitā.