10. Ajitattheragāthāvaṇṇanā

Maraṇe me bhayaṃ natthīti āyasmato ajitattherassa gāthā. Kā uppatti? So kira ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannacitto kapitthaphalaṃ adāsi. Tato parampi taṃ taṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ kappe anuppanne eva amhākaṃ satthari sāvatthiyaṃ mahākosalarañño aggāsaniyassa brāhmaṇassa putto hutvā nibbatti. Tassa ajitoti nāmaṃ ahosi. Tasmiñca samaye sāvatthivāsī bāvarī nāma brāhmaṇo tīhi mahāpurisalakkhaṇehi samannāgato tiṇṇaṃ vedānaṃ pāragū sāvatthito nikkhamitvā tāpasapabbajjaṃ pabbajitvā godhāvarītīre kapitthārāme vasati. Atha ajito tassa santike pabbajito atthakāmāya devatāya coditena bāvarinā satthu santikaṃ pesito tissametteyyādīhi saddhiṃ bhagavantaṃ upasaṅkamitvā manasāva pañhe pucchitvā tesu vissajjitesu pasannacitto satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.7-11)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, kapitthaṃ adadiṃ phalaṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ dadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patto sīhanādaṃ nadanto “maraṇe me bhayaṃ natthī”ti gāthaṃ abhāsi;
20. tattha maraṇeti maraṇanimittaṃ maraṇahetu; meti mayhaṃ, bhayaṃ natthi ucchinnabhavamūlatāya parikkhīṇajātikattā anucchinnabhavamūlānañhi “kīdisī nu kho mayhaṃ āyatiṃ uppattī”ti maraṇato bhayaṃ bhaveyya; nikantīti apekkhā taṇhā, sā natthi jīvite suparimadditasaṅkhāratāya upādānakkhandhānaṃ dukkhāsārakādibhāvena suṭṭhu upaṭṭhahanato; evaṃbhūto cāhaṃ sandehaṃ sarīraṃ, sakaṃ vā dehaṃ dehasaṅkhātaṃ dukkhabhāraṃ nikkhipissāmi chaḍḍessāmi, nikkhipanto ca “‘iminā sarīrakena sādhetabbaṃ sādhitaṃ, idāni taṃ ekaṃsena chaḍḍanīyamevā’ti paññāvepullappattiyā sampajāno sativepullappattiyā paṭissato nikkhipissāmī”ti; imaṃ pana gāthaṃ vatvā thero jhānaṃ samāpajjitvā tadanantaraṃ parinibbāyīti;

ajitattheragāthāvaṇṇanā niṭṭhitā;

dutiyavaggavaṇṇanā niṭṭhitā;