9. Kulattheragāthāvaṇṇanā

Udakañhi nayantīti āyasmato kulattherassa gāthā. Kā uppatti? Ayaṃ kira thero pubbepi vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā adhikārasampanno vipassiṃ bhagavantaṃ ākāse gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo aṭṭhāsi. Satthā tassa cittaṃ ñatvā otaritvā paṭiggaṇhi. So ativiya pasannacitto hutvā teneva saddhāpaṭilābhena satthāraṃ upasaṅkamitvā pabbajjaṃ yāci, satthā aññataraṃ bhikkhuṃ āṇāpesi– “imaṃ purisaṃ pabbājehī”ti. So pabbajitvā laddhūpasampado samaṇadhammaṃ katvā tato cuto chapi buddhantarāni devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Kulotissa nāmaṃ ahosi. So vayappatto sāsane laddhappasādo bhagavato santike pabbajitvā vikkhepabahulatāya visesaṃ nibbattetuṃ nāsakkhi. Athekadivasaṃ gāmaṃ piṇḍāya pavisanto antarāmagge bhūmiṃ khaṇitvā udakavāhakaṃ katvā icchiticchitaṭṭhāne udakaṃ nente purise disvā taṃ sallakkhetvā gāmaṃ paviṭṭho aññataraṃ usukāraṃ usudaṇḍakaṃ usuyante pakkhipitvā akkhikoṭiyā oloketvā ujuṃ karontaṃ disvā tampi sallakkhetvā gacchanto purato gantvā araneminābhi-ādike rathacakkāvayave tacchante tacchake disvā tampi sallakkhetvā vihāraṃ pavisitvā katabhattakicco pattacīvaraṃ paṭisāmetvā divāvihāre nisinno attanā diṭṭhanimittāni upamābhāvena gahetvā attano cittadamane upanento “acetanaṃ udakampi manussā icchikicchitaṭṭhānaṃ nayanti tathā acetanaṃ vaṅkampi saradaṇḍaṃ upāyena namento ujuṃ karonti tathā acetanaṃ kaṭṭhakaḷiṅgarādiṃ tacchakā nemi-ādivasena vaṅkaṃ ujuñca karonti. Atha kasmā ahaṃ sakacittaṃ ujuṃ na karissāmī”ti cintetvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.91-99)–
“Nagare bandhumatiyā, ārāmiko ahaṃ tadā;
addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.
“Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;
ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.
“Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;
phalaṃ buddhassa datvāna, vippasannena cetasā.
“Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;
uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
abhiññāpāramippatto, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
evaṃ yāni nimittāni aṅkuse katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, tehi saddhiṃ attano cittadamanaṃ saṃsanditvā aññaṃ byākaronto “udakañhi nayanti nettikā”ti gāthaṃ abhāsi;
19. tattha udakaṃ hīti hi-saddo nipātamattaṃ; nayantīti pathaviyā taṃ taṃ thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attano icchiticchitaṭṭhānaṃ nenti; tathā te nentīti nettikā; tejananti kaṇḍaṃ; idaṃ vuttaṃ hoti– nettikā attano ruciyā icchiticchitaṭṭhānaṃ udakaṃ nayanti, usukārāpi tāpetvā tejanaṃ namayanti ujuṃ karonti; namanavasena tacchakā nemi-ādīnaṃ atthāya tacchantā dāruṃ namayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti; evaṃ ettakaṃ ārammaṇaṃ katvā subbatā yathāsamādinnena sīlādinā sundaravatā dhīrā sotāpattimaggādīnaṃ uppādentā attānaṃ damenti, arahattaṃ pana pattesu ekantadantā nāma hontīti;

kulattheragāthāvaṇṇanā niṭṭhitā;