8. Siṅgālapituttheragāthāvaṇṇanā

Ahu buddhassa dāyādoti siṅgālakapituttherassa gāthā. Kā uppatti? So kira ito catunavute kappe sataraṃsiṃ nāma paccekasambuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā attano hatthagataṃ tālaphalaṃ adāsi. Tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato kāle manussayoniyaṃ nibbatto sāsane paṭiladdhasaddho hutvā pabbajitvā aṭṭhikasaññaṃ bhāvesi. Puna imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā tassa “siṅgālako”ti nāmaṃ akāsi. Tena naṃ siṅgālakapitāti voharanti. So aparabhāge gharabandhanaṃ pahāya sāsane pabbaji. Tassa bhagavā ajjhāsayaṃ olokento aṭṭhikasaññākammaṭṭhānaṃ adāsi. So taṃ gahetvā bhaggesu viharati susumāragire bhesakaḷāvane, athassa tasmiṃ vane adhivatthā devatā ussāhajananatthaṃ “bhāvanāphalaṃ nacirasseva hatthagataṃ karissatī”ti imamatthaṃ aññāpadesena vibhāventī “ahu buddhassa dāyādo”ti gāthaṃ abhāsi.
18. Tattha ahūti hoti, vattamānatthe hi idaṃ atītakālavacanaṃ. Buddhassāti sabbaññubuddhassa. Dāyādoti dhammadāyādo navavidhassa lokuttaradhammadāyassa attano sammāpaṭipattiyā ādāyako gaṇhanako. Atha vā ahūti ahosi. Evaṃnāmassa buddhassa dāyādabhāve koci vibandho idāneva bhavissatīti adhippāyo. Tenāha “maññehaṃ kāmarāgaṃ so, khippameva vahissatī”ti. Bhesakaḷāvaneti bhesakena nāma yakkhena labhitattā pariggahitattā, bhesakaḷānaṃ vā kaṭṭhādīnaṃ bahulatāya “bhesakaḷāvanan”ti laddhanāme araññe. Tassa bhikkhuno buddhassa dāyādabhāve kāraṇaṃ vadanto “kevalaṃ aṭṭhisaññāya, apharī pathaviṃ iman”ti āha. Tattha kevalanti sakalaṃ anavasesaṃ. Aṭṭhisaññāyāti aṭṭhikabhāvanāya. Apharīti “aṭṭhī”ti adhimuccanavasena patthari. Pathavinti attabhāvapathaviṃ. Attabhāvo hi idha “pathavī”ti vutto “ko imaṃ pathaviṃ viccessatī”ti-ādīsu viya. Maññehanti maññe ahaṃ. “Maññāhan”tipi pāṭho. Soti so bhikkhu. Khippameva nacirasseva kāmarāgaṃ pahissati pajahissatīti maññe. Kasmā? Aṭṭhikasaññāya kāmarāgassa ujupaṭipakkhabhāvato. Idaṃ vuttaṃ hoti– yo ekasmiṃ padese laddhāya atthikasaññāya sakalaṃ attano sabbesaṃ vā attabhāvaṃ “aṭṭhī”tveva pharitvā ṭhito, so bhikkhu taṃ aṭṭhikajhānaṃ pādakaṃ katvā vipassanto nacireneva anāgāmimaggena kāmarāgaṃ sabbaṃ vā kāmanaṭṭhena “kāmo”, rañjanaṭṭhena “rāgo”ti ca laddhanāmaṃ taṇhaṃ aggamaggena pajahissatīti. Imaṃ gāthaṃ sutvā so thero “ayaṃ devatā mayhaṃ ussāhajananatthaṃ evamāhā”ti appaṭivānavīriyaṃ adhiṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90)–
“Sataraṃsī nāma bhagavā, sayambhū aparājito;
vivekā uṭṭhahitvāna, gocarāyābhinikkhami.
“Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;
pasannacitto sumano, tālaphalamadāsahaṃ.
“Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā tāya devatāya vuttavacanaṃ patimānento tameva gāthaṃ udānavasena abhāsi; tadevassa therassa aññābyākaraṇaṃ ahosīti;

siṅgālapituttheragāthāvaṇṇanā niṭṭhitā;