2. Cittakattheragāthāvaṇṇanā

Nīlāsugīvāti āyasmato cittakattherassa gāthā. Kā uppatti? So kira padumuttarabuddhakālato paṭṭhāya vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe manussayoniyaṃ nibbattitvā viññuttaṃ patto vipassiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ katvā vanditvā “santadhammena nāma ettha bhavitabban”ti satthari nibbāne ca adhimucci. So tena puññakammena tato cuto tāvatiṃsabhavane nibbatto aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti cittako nāma nāmena. So bhagavati rājagahaṃ gantvā veḷuvane viharante satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññāyatanaṃ pavisitvā bhāvanānuyutto jhānaṃ nibbattetvā jhānapādakaṃ vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.1-7)–
“Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ.
“Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ;
sambuddhaṃ abhipūjetvā, gacchāmi dakkhiṇāmukho.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
“Ekanavute ito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthāraṃ vandituṃ rājagahaṃ upagato tattha bhikkhūhi “kiṃ, āvuso, araññe appamatto vihāsī”ti puṭṭho attano appamādavihāranivedanena aññaṃ byākaronto “nīlāsugīvā”ti gāthaṃ abhāsi;
22. tattha nīlāsugīvāti nīlasugīvā, gāthāsukhatthañhettha dīgho kato, rājivantatāya sundarāya gīvāya samannāgatoti attho; te yebhuyyena ca nīlavaṇṇatāya nīlā; sobhanakaṇṭhatāya sugīvā; sikhinoti matthake jātāya sikhāya sassirikabhāvena sikhino; morāti mayūrā; kārambhiyanti kārambarukkhe; kārambhiyanti vā tassa vanassa nāmaṃ; tasmā kārambhiyanti kārambhanāmake vaneti attho; abhinadantīti pāvussakāle meghagajjitaṃ sutvā kekāsaddaṃ karontā utusampadāsiddhena sarena haṃsādike abhibhavantā viya nadanti; teti te morā; sītavātakīḷitāti sītena meghavātena sañjātakīḷitā madhuravassitaṃ vassantā; suttanti bhattasammadavinodanatthaṃ sayitaṃ, kāyakilamathapaṭipassambhanāya vā anuññātavelāyaṃ supantaṃ; jhāyanti samathavipassanājhānehi jhāyanasīlaṃ bhāvanānuyuttaṃ; nibodhentīti pabodhenti; “imepi nāma niddaṃ anupagantvā jāgarantā attanā kattabbaṃ karonti, kimaṅgaṃ panāhan”ti evaṃ sampajaññuppādanena sayanato vuṭṭhāpentīti adhippāyo;

cittakattheragāthāvaṇṇanā niṭṭhitā;