3. Gosālattheragāthāvaṇṇanā

Ahaṃ kho veḷugumbasminti āyasmato gosālattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ ācinanto ito ekanavute kappe aññatarasmiṃ pabbate rukkhasākhāyaṃ olambamānaṃ paccekabuddhassa paṃsukūlacīvaraṃ disvā “arahaddhajo vatāyan”ti pasannacitto pupphehi pūjehi. So tena puññakammena tāvatiṃsabhavane nibbatto Tato paṭṭhāya devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe ibbhakule nibbatto gosālo nāma nāmena. Soṇena pana koṭikaṇṇena kataparicayattā tassa pabbajitabhāvaṃ sutvā “sopi nāma mahāvibhavo pabbajissati kimaṅgaṃ panāhan”ti sañjātasaṃvego bhagavato santike pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā sappāyaṃ vasanaṭṭhānaṃ gavesanto attano jātagāmassa avidūre ekasmiṃ sānupabbate vihāsi. Tassa mātā divase divase bhikkhaṃ deti. Athekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa mātā madhusakkharābhisaṅkhataṃ pāyāsaṃ adāsi. So taṃ gahetvā tassa pabbatassa chāyāyaṃ aññatarassa veḷugumbassa mūle nisīditvā paribhuñjitvā dhovitapattapāṇī vipassanaṃ ārabhi. Bhojanasappāyalābhena kāyacittānaṃ kallatāya samāhito udayabbayañāṇādike tikkhe sūre vahante appakasireneva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā bhāvanaṃ matthakaṃ pāpento saha paṭisambhidāhi arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.50.8-14)–
“Himavantassa avidūre, udaṅgaṇo nāma pabbato;
tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.
“Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;
heṭṭhā pahaṭṭhena cittena, paṃsukūlaṃ apūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
“Ekanavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo attano paṭipattiṃ pavedento “ahaṃ kho veḷugumbasmin”ti gāthaṃ abhāsi;
23. tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ; bhutvāna madhupāyasanti madhupasittapāyāsaṃ bhuñjitvā; padakkhiṇanti padakkhiṇaggāhena, satthu ovādassa sammā sampaṭicchanenāti attho; sammasanto khandhānaṃ udayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni katakicco, phalasamāpattiṃ pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo; sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi; vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa vā paribrūhanahetu gamissāmīti; evaṃ pana vatvā thero tattheva gato, ayameva ca imassa therassa aññābyākaraṇagāthā ahosi;

gosālattheragāthāvaṇṇanā niṭṭhitā;