4. Sugandhattheragāthāvaṇṇanā

Anuvassiko pabbajitoti āyasmato sugandhattherassa gāthā. Kā uppatti? So kira ito dvānavute kappe tissassa nāma sammāsambuddhassa kāle manussayoniyaṃ nibbattitvā viññutaṃ patto migabyadhanena araññe vicarati. Satthā tassa anukampāya padavaḷañjaṃ dassetvā gato. So satthu padacetiyāni disvā purimabuddhesu katādhikāratāya “sadevake loke aggapuggalassa imāni padānī”ti pītisomanassajāto koraṇḍakapupphāni gahetvā pūjaṃ katvā cittaṃ pasādesi. So tena puññakammena devaloke nibbattitvā tato cuto aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kuṭumbiko hutvā satthu bhikkhusaṅghassa ca mahādānaṃ pavattetvā gandhakuṭiṃ mahagghagositacandanaṃ pisitvā tena paribhaṇḍaṃ katvā patthanaṃ paṭṭhapesi– “nibbattanibbattaṭṭhāne mayhaṃ sarīraṃ evaṃsugandhaṃ hotū”ti. Evaṃ aññānipi tattha tattha bhave bahūni puññakammāni katvā sugatīsu eva parivattamāno imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa gehe nibbatti. Nibbattassa ca tassa mātukucchigatakālato paṭṭhāya mātu sarīraṃ sakalampi gehaṃ surabhigandhaṃ vāyati. Jātadivase pana visesato paramasugandhaṃ sāmantagehesupi vāyateva. Tassa mātāpitaro “amhākaṃ putto attanāva attano nāmaṃ gahetvā āgato”ti sugandhotveva nāmaṃ akaṃsu. So anupubbena vayappatto mahāselattheraṃ disvā tassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karonto sattāhabbhantare eva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24)–
“Vanakammiko pure āsiṃ, pitumātumatenahaṃ;
pasumārena jīvāmi, kusalaṃ me na vijjati.
“Mama āsayasāmantā, tisso lokagganāyako;
padāni tīṇi dassesi, anukampāya cakkhumā.
“Akkante ca pade disvā, tissanāmassa satthuno;
haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.
“Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
sakosakaṃ gahetvāna, padaseṭṭhaṃ apūjayiṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
koraṇḍakachavī homi, suppabhāso bhavāmahaṃ.
“Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññaṃ byākaronto “anuvassiko pabbajito”ti imaṃ gāthaṃ abhāsi;
24. tattha anuvassikoti anugato upagato vassaṃ anuvasso, anuvassova anuvassiko; pabbajitoti pabbajjaṃ upagato, pabbajito hutvā upagatavassamatto ekavassikoti attho; atha vā anugataṃ pacchāgataṃ apagataṃ vassaṃ anuvassaṃ, taṃ assa atthīti anuvassiko; yassa pabbajitassa vassaṃ aparipuṇṇatāya na gaṇanūpagataṃ, so evaṃ vutto, tasmā avassikoti vuttaṃ hoti; passa dhammasudhammatanti tava satthu dhammassa sudhammabhāvaṃ svākkhātataṃ ekantaniyyānikataṃ passa, yattha anuvassiko tuvaṃ pabbajito; pubbenivāsañāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti tisso vijjā tayā anuppattā sacchikatā, tato eva kataṃ buddhassa sāsanaṃ sammāsambuddhassa sāsanaṃ anusiṭṭhi ovādo anusikkhitoti katakiccataṃ nissāya pītisomanassajāto thero attānaṃ paraṃ viya katvā vadatīti;

sugandhattheragāthāvaṇṇanā niṭṭhitā;