5. Nandiyattheragāthāvaṇṇanā

Obhāsajātanti āyasmato nandiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle satthari parinibbute cetiye candanasārena vedikaṃ kāretvā uḷāraṃ pūjāsakkāraṃ pavattesi. Tato paṭṭhāya ajjhāsayasampanno hutvā tattha tattha vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ ācinitvā devesu ca manussesu ca saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti. Tassa mātāpitaro nandiṃ janento jātoti nandiyoti nāmaṃ akaṃsu. So vayappatto anuruddhādīsu satthu santike pabbajantesu sayampi pabbajitvā vipassanāya kammaṃ karonto katādhikāratāya nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.15-20)–
“Padumuttaro nāma jino, lokajeṭṭho narāsabho;
jalitvā aggikhandhova, sambuddho parinibbuto.
“Nibbute ca mahāvīre, thūpo vitthāriko ahu;
dūratova upaṭṭhenti, dhātugehavaruttame.
“Pasannacitto sumano, akaṃ candanavedikaṃ;
dissati thūpakhandho ca, thūpānucchaviko tadā.
“Bhave nibbattamānamhi, devatte atha mānuse;
omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.
“Pañcadasakappasate, ito aṭṭha janā ahuṃ;
sabbe samattanāmā te cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā anuruddhattherādīhi saddhiṃ pācīnavaṃsamigadāye viharante imasmiṃ there ekadivasaṃ māro pāpimā bhiṃsāpetukāmo tassa bheravarūpaṃ dasseti; thero taṃ “māro ayan”ti ñatvā “pāpima, ye māradheyyaṃ vītivattā, tesaṃ tava kiriyā kiṃ karissati, tatonidānaṃ pana tvaṃ eva vighātaṃ anatthaṃ pāpuṇissasī”ti dassento “obhāsajātaṃ phalagan”ti gāthaṃ abhāsi;
25. tattha obhāsajātanti ñāṇobhāsena jātobhāsaṃ aggamaggañāṇassa adhigatattā; tena anavasesato kilesandhakārassa vihataviddhaṃsitabhāvato ativiya pabhassaranti attho; phalaganti phalaṃ gataṃ upagataṃ, aggaphalañāṇasahitanti adhippāyo; cittanti khīṇāsavassa cittaṃ sāmaññena vadati; tenāha “abhiṇhaso”ti; tañhi nirodhaninnatāya khīṇāsavānaṃ niccakappaṃ arahattaphalasamāpattisamāpajjanato “phalena sahitan”ti vattabbataṃ arahati; tādisanti tathārūpaṃ, arahantanti attho; āsajjāti visodhetvā paribhuyya; kaṇhāti māraṃ ālapati, so hi kaṇhakammattā kaṇhābhijātitāya ca “kaṇho”ti vuccati; dukkhaṃ nigacchasīti idha kucchi-anuppavesādinā niratthakaṃ kāyaparissamaṃ dukkhaṃ, samparāye ca appatikāraṃ apāyadukkhaṃ upagamissasi pāpuṇissasi; taṃ sutvā māro “jānāti maṃ samaṇo”ti tatthevantaradhāyīti;

nandiyattheragāthāvaṇṇanā niṭṭhitā;