6. Abhayattheragāthāvaṇṇanā

Sutvā subhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi. Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā hi vuttaṃ–
“Abhitthavitvā padumuttaraṃ jinaṃ, pasannacitto abhayo sayambhuṃ;
na gacchi kappāni apāyabhūmiṃ, satasahassāni uḷārasaddho”ti. (Apa. thera 2.55.221)
Khettasampattiyādīhi tassa ca pubbapacchimasanniṭṭhānacetanānaṃ ativiya uḷārabhāvena so aparimeyyo puññābhisando kusalābhisando tādiso ahosi. “Acintiye pasannānaṃ, vipāko hoti acintiyo”ti (apa. thera 1.1.82) hi vuttaṃ. Tattha tattha hi bhave upacitaṃ puññaṃ tassa upatthambhakamahosi. Tathā hi so vipassissa bhagavato ketakapupphehi pūjamakāsi. Evaṃ uḷārehi puññavisesehi sugatīsu eva saṃsaranto imasmiṃ buddhuppāde rañño bimbisārassa putto hutvā nibbatti. Abhayotissa nāmaṃ ahosi. Tassa uppatti parato āvi bhavissati. So nigaṇṭhena nāṭaputtena ubhatokoṭikaṃ pañhaṃ sikkhāpetvā “imaṃ pañhaṃ pucchitvā samaṇassa gotamassa vādaṃ āropehī”ti vissajjito bhagavantaṃ upasaṅkamitvā taṃ pañhaṃ pucchitvā tassa pañhassa anekaṃsabyākaraṇabhāve bhagavatā kathite nigaṇṭhānaṃ parājayaṃ, satthu ca sammāsambuddhabhāvaṃ viditvā upāsakattaṃ paṭivedesi. Tato raññe bimbisāre kālaṅkate sañjātasaṃvego sāsane pabbajitvā tālacchiggaḷūpamasuttadesanāya sotāpanno hutvā puna vipassanaṃ ārabhitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.52.17-22)–
“Vinatānadiyā tīre, vihāsi purisuttamo;
addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.
“Madhugandhassa pupphena, ketakassa ahaṃ tadā;
pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.
“Ekanavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattikittanena aññaṃ byākaronto “sutvā subhāsitaṃ vācan”ti gāthaṃ abhāsi;
26. tattha sutvāti sotaṃ odahitvā, sotadvārānusārena upadhāretvā; subhāsitanti suṭṭhu bhāsitaṃ, sammadeva bhāsitaṃ, sammāsambuddhabhāvato mahākāruṇikatāya ca kiñci avisaṃvādetvā yathādhippetassa atthassa ekantato sādhanavasena bhāsitaṃ catusaccavibhāvanīyadhammakathaṃ; na hi saccavinimuttā bhagavato dhammadesanā atthi; buddhassāti sabbaññubuddhassa; ādiccabandhunoti ādiccavaṃse sambhūtattā ādicco bandhu etassāti ādiccabandhu, bhagavā; tassa ādiccabandhuno; ādiccassa vā bandhūti ādiccabandhu, bhagavā; tassa bhagavato orasaputtabhāvato; tenāha bhagavā–
“yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;
mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriyan”ti. (Saṃ. ni. 1.91).
Paccabyadhinti paṭivijjhiṃ. -ti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ, nirodhasaccaṃ, catusaccameva vā. -ti vā hetu-atthe nipāto. Yasmā paccabyadhiṃ nipuṇaṃ catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti āha “vālaggaṃ usunā yathā”ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ ariyasaccanti yojanā.

Abhayattheragāthāvaṇṇanā niṭṭhitā.