7. Lomasakaṅgiyattheragāthāvaṇṇanā

Dabbaṃ kusanti āyasmato lomasakaṅgiyattherassa gāthā. Kā uppatti? So kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso nānāpupphehi pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi. Asampāyanto “ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyyan”ti paṇidhānaṃ akāsi, itaro “puccheyyan”ti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo anuruddhādīsu sakyakumāresu pabbajantesu pabbajituṃ na icchi. Atha naṃ saṃvejetuṃ candano devaputto upasaṅkamitvā bhaddekarattaṃ pucchi. Itaro “na jānāmī”ti. Puna devaputto “atha kasmā tayā ‘bhaddekarattaṃ katheyyan’ti saṅgaro kato, idāni pana nāmamattampi na jānāsī”ti codesi. Itaro tena saddhiṃ bhagavantaṃ upasaṅkamitvā, “mayā kira, bhante, pubbe ‘imassa bhaddekarattaṃ kathessāmī’ti saṅgaro kato”ti pucchi. Bhagavā “āma, kulaputta, kassapassa bhagavato kāle tayā evaṃ katan”ti āha. Svāyamattho uparipaṇṇāsake āgatanayena vitthārato veditabbo. Atha lomasakaṅgiyo “tena hi, bhante, pabbājetha man”ti āha. Bhagavā “na, kho, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī”ti paṭikkhipi. So mātu santikaṃ gantvā “anujānāhi maṃ, amma, pabbajituṃ, pabbajissāmahan”ti vatvā, mātarā “tāta, sukhumālo tvaṃ kathaṃ pabbajissasī”ti vutte, “attano parissayasahanabhāvaṃ pakāsento “dabbaṃ kusaṃ poṭakilan”ti gāthaṃ abhāsi.
27. Tattha dabbanti dabbatiṇamāha, yaṃ “saddulo”tipi vuccati. Kusanti kusatiṇaṃ, yo “kāso”ti vuccati. Poṭakilanti sakaṇṭakaṃ akaṇṭakañca gacchaṃ. Idha pana sakaṇṭakameva adhippetaṃ. Usīrādīni suviññeyyāni. Dabbādīni tiṇāni bīraṇatiṇāni pādehi akkantassāpi dukkhajanakāni gamanantarāyakarāni ca, tāni ca panāhaṃ urasā panudissāmi urasāpi apanessāmi. Evaṃ apanento taṃ nimittaṃ dukkhaṃ sahanto araññāyatane gumbantaraṃ pavisitvā samaṇadhammaṃ kātuṃ sakkhissāmi. Ko pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikañhi pahāya kāyavivekaṃ anubrūhayantasseva aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikāratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ “vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto”ti. Evaṃ pana puttena vutte mātā “tena hi, tāta, pabbajā”ti anujāni. So bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu– “āvuso, tvaṃ sukhumālo kiṃ sakkhissasi araññe vasitun”ti. So tesampi tameva gāthaṃ vatvā araññaṃ pavisitvā bhāvanaṃ anuyuñjanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.23-27)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, nānāpupphehi pūjayiṃ.
“Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti;

lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā;