10. Uttiyattheragāthāvaṇṇanā

Ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā mahārūpo susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi. Bhagavā tassa cittappasādaṃ oloketvā “ayaṃ ito cuto devaloke nibbattitvā tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī”ti byākaritvā pakkāmi.
So tathā sugatīsuyeva paribbhamanto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti uttiyo nāma nāmena. So vayappatto “amataṃ pariyesissāmī”ti paribbājako hutvā vicaranto ekadivasaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā sāsane pabbajitvāpi sīlādīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññe bhikkhū visesaṃ nibbattetvā aññaṃ byākaronte disvā satthāraṃ upasaṅkamitvā saṅkhepeneva ovādaṃ yāci. Satthāpi tassa “tasmātiha tvaṃ, uttiya, ādimeva visodhehī”ti-ādinā (saṃ. ni. 5.369) saṅkhepeneva ovādaṃ adāsi. So tassa ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassanassa ābādho uppajji. Uppanne pana ābādhe sañjātasaṃvego vīriyārambhavatthuṃ katvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.3.169-179)–
“Candabhāgānadītīre, susumāro ahaṃ tadā;
sagocarapasutohaṃ, nadititthaṃ agacchahaṃ.
“Siddhattho tamhi samaye, sayambhū aggapuggalo;
nadiṃ taritukāmo so, nadititthaṃ upāgami.
“Upagate ca sambuddhe, ahampi tatthupāgamiṃ;
upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.
“Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;
pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni.
“Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;
haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.
“Nadiyā pārime tīre, siddhattho lokanāyako;
assāsesi mamaṃ tattha, amataṃ pāpuṇissati.
“Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;
dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.
“Sattakkhattuñca devindo, devarajjamakāsahaṃ;
tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.
“Vivekamanuyuttohaṃ nipako ca susaṃvuto;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
“Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;
duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano sammā paṭipattiyā paripuṇṇākāravibhāvanamukhena aññaṃ byākaronto “ābādhe me samuppanne”ti gāthaṃ abhāsi;
30. tattha ābādhe me samuppanneti sarīrassa ābādhanato “ābādho”ti laddhanāme visabhāgadhātukkhobhahetuke roge mayhaṃ sañjāte; sati me udapajjathāti “uppanno kho me ābādho, ṭhānaṃ kho panetaṃ vijjati, yadidaṃ ābādho vaḍḍheyya; yāva panāyaṃ ābādho na vaḍḍhati, handāhaṃ vīriyaṃ ārabhāmi ‘appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā”’ti vīriyārambhavatthubhūtā sati tasseva ābādhassa vasena dukkhāya vedanāya pīḷiyamānassa mayhaṃ udapādi; tenāha “ābodho me samuppanno, kālo me nappamajjitun”ti; evaṃ uppannañhi satiṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ pattoti;

uttiyattheragāthāvaṇṇanā niṭṭhitā;

tatiyavaggavaṇṇanā niṭṭhitā;