4. Catutthavaggo

1. Gahvaratīriyattheragāthāvaṇṇanā

Phuṭṭho ḍaṃsehīti āyasmato gahvaratīriyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhissa bhagavato kāle migaluddo hutvā araññe vicaranto addasa sikhiṃ bhagavantaṃ aññatarasmiṃ rukkhamūle devanāgayakkhānaṃ dhammaṃ desentaṃ, disvā pana pasannamānaso “dhammo esa vuccatī”ti sare nimittaṃ aggahesi. So tena cittappasādena devaloke uppanno puna aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā “aggidatto”ti laddhanāmo vayappatto bhagavato yamakapāṭihāriyaṃ disvā sañjātappasādo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā gahvaratīre nāma araññaṭṭhāne vasati. Tenassa gahvaratīrayoti samaññā ahosi. So vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.44-50)–
“Migaluddo pure āsi, araññe vipine ahaṃ;
addasaṃ virajaṃ buddhaṃ, devasaṅghapurakkhataṃ.
“Catusaccaṃ pakāsentaṃ, desentaṃ, amataṃ padaṃ;
assosiṃ madhuraṃ dhammaṃ, sikhino lokabandhuno.
“Ghose cittaṃ pasādesiṃ, asamappaṭipuggale;
tattha cittaṃ pasādetvā, uttariṃ duttaraṃ bhavaṃ.
“Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, ghosasaññāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiyaṃ agamāsi; tassa āgatabhāvaṃ sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ; so katipayadivase vasitvā araññameva gantukāmo ahosi; taṃ ñātakā, “bhante, araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ, idheva vasathā”ti āhaṃsu; taṃ sutvā thero “araññavāsoyeva mayhaṃ ruccatī”ti vivekābhiratikittanamukhena aññaṃ byākaronto “phuṭṭho ḍaṃsehī”ti gāthaṃ abhāsi;
31. tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya “ḍaṃsā”ti laddhanāmāhi andhakamakkhikāhi, makasanaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho; araññasminti “pañcadhanusatikaṃ pacchiman”ti (pārā. 654) vutta-araññalakkhaṇayogato araññe; brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ; nāgo saṅgāmasīsevāti saṅgāmāvacaro hatthināgo viya saṅgāmamuddhani parasenāsampahāraṃ; “araññavāso nāma buddhādīhi vaṇṇito thomito”ti ussāhajāto sato satimā hutvā tatra tasmiṃ araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya, “ḍaṃsādayo maṃ ābādhentī”ti araññavāsaṃ na jaheyyāti attho;

gahvaratīriyattheragāthāvaṇṇanā niṭṭhitā;