2. Suppiyattheragāthāvaṇṇanā

Ajaraṃ jīramānenāti āyasmato suppiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā tāpasapabbajjaṃ pabbajitvā araññāyatane vasanto tattha bhagavantaṃ disvā pasannamānaso phalāphalaṃ adāsi, tathā bhikkhusaṅghassa. So tena puññakammena devamanussesu saṃsaranto kassapassa sammāsambuddhassa kāle khattiyakule nibbattitvā anukkamena viññutaṃ patto kalyāṇamittasannissayena laddhasaṃvego sāsane pabbajitvā bahussuto ahosi. Jātimadena sutamadena ca attānaṃ ukkaṃsento pare ca vambhento vihāsi. So imasmiṃ buddhuppāde tassa kammassa nissandena sāvatthiyaṃ paribhūtarūpe susānagopakakule nibbatti. Suppiyotissa nāmaṃ ahosi. Atha viññutaṃ patto attano sahāyabhūtaṃ sopākattheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā sammāpaṭipattiṃ pūretvā “ajaraṃ jīramānenā”ti gāthaṃ abhāsi.
32. Tattha ajaranti jarārahitaṃ, nibbānaṃ sandhāyāha. Tañhi ajātattā natthi ettha jarā, etasmiṃ vā adhigate puggalassa sā natthīti jarābhāvahetutopi ajaraṃ nāma. Jīramānenāti jīrantena, khaṇe khaṇe jaraṃ pāpuṇantena. Tappamānenāti santappamānena, rāgādīhi ekādasahi aggīhi dayhamānena. Nibbutinti yathāvuttasantāpābhāvato nibbutasabhāvaṃ nibbānaṃ. Nimiyanti parivatteyyaṃ cetāpeyyaṃ. Paramaṃ santinti anavasesakilesābhisaṅkhārapariḷāhavūpasamadhammatāya uttamaṃ santiṃ. Catūhi yogehi ananubandhattā yogakkhemaṃ. Attano uttaritarassa kassaci abhāvato anuttaraṃ. Ayañhettha saṅkhepattho– khaṇe khaṇe jarāya abhibhuyyamānattā jīramānena, tathā rāgaggi-ādīhi santappamānena gato evaṃ aniccena dukkhena asārena sabbathāpi anupasantasabhāvena sa-upaddavena, tappaṭipakkhabhāvato ajaraṃ paramupasamabhūtaṃ kenaci anupaddutaṃ anuttaraṃ nibbānaṃ nimiyaṃ parivatteyyaṃ “mahā vata me lābho mahā udayo hatthagato”ti. Yathā hi manussā yaṃ kiñci bhaṇḍaṃ parivattentā nirapekkhā gayhamānena sambahumānā honti, evamayaṃ thero pahitatto viharanto attano kāye ca jīvite ca nirapekkhataṃ, nibbānaṃ paṭipesitattañca pakāsento “nimiyaṃ paramaṃ santiṃ, yogakkhemaṃ anuttaran”ti vatvā tameva paṭipattiṃ paribrūhayanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.51-77)–
“Varuṇo nāma nāmena, brāhmaṇo mantapāragū;
chaḍḍetvā dasa puttāni, vanamajjhogahiṃ tadā.
“Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;
paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.
“Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, āgacchi mama assamaṃ.
“Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;
buddhassa ānubhāvena, pajjalī vipinaṃ tadā.
“Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;
pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.
“Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;
anukampāya me buddho, idaṃ vacanamabravi.
“Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;
paribhutte ca saṅghamhi, puññaṃ tava bhavissati.
“Puṭakaṃ taṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;
tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.
“Tattha dibbehi naccehi, gītehi vāditehi ca;
puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.
“Yāvatā caturo dīpā, sasamuddā sapabbatā;
phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.
“Yāvatā ye pakkhigaṇā, ākāse uppatanti ce;
tepi me vasamanventi, phaladānassidaṃ phalaṃ.
“Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;
kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.
“Kummā soṇā madhukārā, ḍaṃsā ca makasā ubho;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
“Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;
tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.
“Yepi dīghāyukā nāgā, iddhimanto mahāyasā;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
“Sīhā byagghā ca dīpī ca, acchakokataracchakā;
tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.
“Osadhī tiṇavāsī ca, ye ca ākāsavāsino;
sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.
“Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;
phassayitvā viharāmi, phaladānassidaṃ phalaṃ.
“Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;
ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.
“Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;
ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.
“Abhiññāpāramiṃ gantvā, sukkamūlena codito;
sabbāsave pariññāya, viharāmi anāsavo.
“Tevijjā iddhipattā ca, buddhaputtā mahāyasā;
dibbasotaṃ samāpannā, tesaṃ aññataro ahaṃ.
“Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvāpi tameva gāthaṃ aññābyākaraṇavasena abhāsi;

suppiyattheragāthāvaṇṇanā niṭṭhitā;