4. Posiyattheragāthāvaṇṇanā

Anāsannavarāti āyasmato posiyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ bahuṃ kusalaṃ upacinitvā sugatīsu eva saṃsaranto ito dvenavute kappe tissassa bhagavato kāle migaluddo hutvā araññe vicarati. Atha bhagavā tassa anuggahaṃ kātuṃ araññaṃ gantvā tassa cakkhupathe attānaṃ dassesi. So bhagavantaṃ disvā pasannacitto āvudhaṃ nikkhipitvā upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Bhagavā nisīditukāmataṃ dassesi. So tāvadeva tiṇamuṭṭhiyo gahetvā same bhūmibhāge sakkaccaṃ santharitvā adāsi. Nisīdi tattha bhagavā anukampaṃ upādāya. Nisinne pana bhagavati anappakaṃ pītisomanassaṃ paṭisaṃvedento bhagavantaṃ vanditvā sayampi ekamantaṃ nisīdi. Atha bhagavā “ettakaṃ vaṭṭati imassa kusalabījan”ti uṭṭhāyāsanā pakkāmi. Acirapakkante bhagavati taṃ sīho migarājā ghātesi. So kālaṅkato devaloke nibbatti. “So kira bhagavati anupagacchante sīhena ghātito niraye nibbattissatī”ti taṃ disvā bhagavā sugatiyaṃ nibbattanatthaṃ kusalabījaropanatthañca upasaṅkami.
So tattha yāvatāyukaṃ ṭhatvā tato devalokato cavitvā sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto saṅgāmajitattherassa kaniṭṭhabhātā hutvā nibbatti. Posiyotissa nāmaṃ ahosi. So vayappatto dārapariggahaṃ katvā ekaṃ puttaṃ labhitvā antimabhavikatāya dhammatāya codiyamāno jāti-ādiṃ paṭicca uppannasaṃvego pabbajitvā araññaṃ pavisitvā vūpakaṭṭho hutvā catusaccakammaṭṭhānabhāvanaṃ anuyuñjanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.53.1-12)–
“Himavantassāvidūre, lambako nāma pabbato;
tattheva tisso sambuddho, abbhokāsamhi caṅkami.
“Migaluddo tadā āsiṃ, araññe kānane ahaṃ;
disvāna taṃ devadevaṃ, tiṇamuṭṭhimadāsahaṃ.
“Nisīdanatthaṃ buddhassa, datvā cittaṃ pasādayiṃ;
sambuddhaṃ abhivādetvā, pakkāmiṃ uttarāmukho.
“Aciraṃ gatamattassa, migarājā apothayi;
sohena pothito, santo tattha kālaṅkato ahaṃ.
“Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;
sumutto saravegova, devalokamagacchahaṃ.
“Yūpo tattha subho āsi, puññakammābhinimmito;
sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.
“Pabhā niddhāvate tassa, sataraṃsīva uggato;
ākiṇṇo devakaññāhi, āmodiṃ kāmakāmihaṃ.
“Devalokā cavitvāna, sukkamūlena codito;
āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.
“Catunnavutito kappe, nisīdanamadāsahaṃ;
duggatiṃ nābhijānāmi, tiṇamuṭṭhe idaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā bhagavantaṃ vandituṃ sāvatthiṃ āgato ñātiṃ anukampāya ñātigehaṃ agamāsi; tattha naṃ purāṇadutiyikā vanditvā āsanadānādinā paṭhamaṃ upāsikā viya vattaṃ dassetvā therassa ajjhāsayaṃ ajānantī pacchā itthikuttādīhi palobhetukāmā ahosi thero “aho andhabālā mādisepi nāma evaṃ paṭipajjatī”ti cintetvā kiñci avatvā uṭṭhāyāsanā araññameva gato; taṃ āraññakā bhikkhū “kiṃ, āvuso, atilahuṃ, nivattosi, ñātakehi na diṭṭhosī”ti pucchiṃsu; thero tattha pavattiṃ ācikkhanto “anāsannavarā etā”ti gāthaṃ abhāsi;
34. tattha anāsannavarāti etā itthiyo na āsannā anupagatā, dūre eva vā ṭhitā hutvā varā purisassa seṭṭhā hitāvahā, tañca kho niccameva sabbakālameva, na rattimeva, na divāpi, na rahovelāyapi; vijānatāti vijānantena; “anāsannaparā”tipi pāḷi, so evattho; ayañhettha adhippāyo– caṇḍahatthi-assamahiṃsasīhabyagghayakkharakkhasapisācāpi manussānaṃ anupasaṅkamanto varā seṭṭhā, na anatthāvahā, te pana upasaṅkamantā diṭṭhadhammikaṃyeva anatthaṃ kareyyuṃ; itthiyo pana upasaṅkamitvā diṭṭhadhammikaṃ samparāyikaṃ vimokkhanissitampi atthaṃ vināsetvā mahantaṃ anatthaṃ āpādenti, tasmā anāsannavarā etā niccameva vijānatāti; idāni tamatthaṃ attūpanāyikaṃ katvā dassento “gāmā”ti-ādimāha; tattha gāmāti gāmaṃ; upayogatthe hi etaṃ nissakkavacanaṃ; araññamāgammāti araññato āgantvā; ma-kāro padasandhikaro, nissakke cetaṃ upayogavacanaṃ; tatoti mañcakato; anāmantetvāti anālapitvā purāṇadutiyikaṃ “appamattā hohī”ti ettakampi avatvā; posiyoti attānameva paraṃ viya vadati; ye pana “pakkāmin”ti paṭhanti, tesaṃ ahaṃ posiyo pakkāminti yojanā; ye pana “sā itthī theraṃ gharaṃ upagataṃ bhojetvā palobhetukāmā jātā, taṃ disvā thero tāvadeva gehato nikkhamitvā vihāraṃ gantvā attano vasanaṭṭhāne mañcake nisīdi; sāpi kho itthī pacchābhattaṃ alaṅkatapaṭiyattā vihāre therassa vasanaṭṭhānaṃ upasaṅkami; taṃ disvā thero kiñci avatvā uṭṭhāya divāṭṭhānameva gato”ti vadanti, tesaṃ “gāmā araññamāgammā”ti gāthāpadassa attho yathārutavaseneva niyyati; vihāro hi idha “araññan”ti adhippeto;

posiyattheragāthāvaṇṇanā niṭṭhitā;