5. Sāmaññakānittheragāthāvaṇṇanā

Sukhaṃ sukhatthoti āyasmato sāmaññakānittherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha bhave kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle manussayoniyaṃ nibbatto vipassiṃ bhagavantaṃ disvā pasannamānaso ekaṃ mañcaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa paribbājakassa putto hutvā nibbatti. Sāmaññakānītissa nāmaṃ ahosi. So viññutaṃ patto satthu yamakapāṭihāriyaṃ disvā pasannamānaso sāsane pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā jhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33)–
“Vipassino bhagavato, lokajeṭṭhassa tādino;
ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.
“Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;
tena mañcaka dānena, pattomhi āsavakkhayaṃ.
“Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;
duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
therassa pana gihisahāyako kātiyāno nāma paribbājako buddhuppādato paṭṭhāya titthiyānaṃ hatalābhasakkāratāya ghāsacchādanamattampi alabhanto ājīvakāpakato theraṃ upasaṅkamitvā “tumhe sākiyaputtiyā nāma mahālābhaggayasaggappattā sukhena jīvatha, mayaṃ pana dukkhitā kicchajīvikā, kathaṃ nu kho paṭipajjamānassa diṭṭhadhammikañceva samparāyikañca sukhaṃ sampajjatī”ti pucchi; athassa thero “nippariyāyato sukhaṃ nāma lokuttarasukhameva, tañca tadanurūpaṃ paṭipattiṃ paṭipajjantassevā”ti attanā tassa adhigatabhāvaṃ pariyāyena vibhāvento “sukhaṃ sukhattho labhate tadācaran”ti gāthaṃ abhāsi;
35. tattha sukhanti nirāmisaṃ sukhaṃ idhādhippetaṃ; tañca phalasamāpatti ceva nibbānañca; tathā hi “ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko” (dī. ni. 3.355; a. ni. 5.27; vibha. 804) “nibbānaṃ paramaṃ sukhan”ti (dha. pa. 203-204) ca vuttaṃ; sukhatthoti sukhappayojano, yathāvuttena sukhena atthiko; labhateti pāpuṇāti, atthikassevedaṃ sukhaṃ, na itarassa; ko pana atthikoti āha “tadācaran”ti tadatthaṃ ācaranto, yāya paṭipattiyā taṃ paṭipattiṃ paṭipajjantoti attho; na kevalaṃ tadācaraṃ sukhameva labhate, atha kho kittiñca pappoti “itipi sīlavā suparisuddhakāyavacīkammanto suparisuddhājīvo jhāyī jhānayutto”ti-ādinā kittiṃ parammukhā patthaṭayasataṃ pāpuṇāti; yasassa vaḍḍhatīti sammukhe guṇābhitthavasaṅkhāto parivārasampadāsaṅkhāto ca yaso assa paribrūhati; idāni “tadācaran”ti sāmaññato vuttamatthaṃ sarūpato dassento– “yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā”ti āha; tassattho yo puggalo kilesehi ārakattā parisuddhaṭṭhena paṭipajjantānaṃ ariyabhāvakaraṇaṭṭhena ariyaṃ, sammādiṭṭhi-ādi-aṭṭhaṅgasamudāyatāya aṭṭhaṅgikaṃ, antadvayarahitamajjhimapaṭipattibhāvato akuṭilaṭṭhena añjasaṃ, kāyavaṅkādippahānato ujuṃ, nibbānatthikehi magganiyaṭṭhena kilese mārento gamanaṭṭhena ca “maggan”ti laddhanāmaṃ dukkhanirodhagāminipaṭipadaṃ amatassa asaṅkhatāya dhātuyā pattiyā adhigamāya bhāveti attano santāne uppādeti vaḍḍheti ca, so nippariyāyena “sukhattho tadācaran”ti vuccati, tasmā yathāvuttaṃ sukhaṃ labhati; taṃ sutvā paribbājako pasannamānaso pabbajitvā sammā paṭipajjanto nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi; idameva therassa aññābyākaraṇaṃ ahosi;

sāmaññakānittheragāthāvaṇṇanā niṭṭhitā;