6. Kumāputtattheragāthāvaṇṇanā

Sādhu sutanti āyasmato kumāputtattherassa gāthā. Kā uppati? So kira purimabuddhesu katādhikāro ito ekanavute kappe ajinacammavasano tāpaso hutvā bandhumatīnagare rājuyyāne vasanto vipassiṃ bhagavantaṃ passitvā pasannamānaso pādabbhañjanatelaṃ adāsi. So tena puññakammena devaloke nibbatto. Tato paṭṭhāya sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe veḷukaṇṭakanagare gahapatikule nibbatto. “Nando”tissa nāmaṃ akaṃsu. Mātā panassa kumā nāma, tena kumāputtoti paññāyittha. So āyasmato sāriputtassa santike dhammaṃ sutvā laddhappasādo pabbajitvā katapubbakicco pariyantapabbatapasse samaṇadhammaṃ karonto visesaṃ nibbattetuṃ asakkonto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā kammaṭṭhānaṃ sodhetvā sappāyaṭṭhāne vasanto vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.53.24-30)–
“Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;
cammavāsī tadā āsiṃ, kamaṇḍaludharo ahaṃ.
“Addasaṃ vimalaṃ buddhaṃ, sayambhuṃ aparājitaṃ;
padhānaṃ pahitattaṃ taṃ, jhāyiṃ jhānarataṃ vasiṃ.
“Sabbakāmasamiddhañca, oghatiṇṇamanāsavaṃ;
disvā pasannasumano, abbhañjanamadāsahaṃ.
“Ekanavutito kappe, abbhañjanamadāsahaṃ;
duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā araññe kāyadaḷhibahule bhikkhū, disvā te ovadanto sāsanassa niyyānikabhāvaṃ pakāsento “sādhu sutaṃ sādhu caritakan”ti gāthaṃ abhāsi;
36. tattha sādhūti sundaraṃ; sutanti savanaṃ; tañca kho vivaṭṭūpanissitaṃ visesato appicchatādipaṭisaṃyuttaṃ dasakathāvatthusavanaṃ idhādhippetaṃ; sādhu caritakanti tadeva appicchatādicaritaṃ ciṇṇaṃ, sādhucaritameva hi “caritakan”ti vuttaṃ; padadvayenāpi bāhusaccaṃ tadanurūpaṃ paṭipattiñca “sundaran”ti dasseti; sadāti sabbakāle navakamajjhimatherakāle, sabbesu vā iriyāpathakkhaṇesu; aniketavihāroti kilesānaṃ nivāsanaṭṭhānaṭṭhena pañcakāmaguṇā niketā nāma, lokiyā vā chaḷārammaṇadhammā; yathāha– “rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccatī”ti-ādi (saṃ. ni. 3.3); tesaṃ niketānaṃ pahānatthāya paṭipadā aniketavihāro; atthapucchananti taṃ ājānitukāmassa kalyāṇamittaṃ upasaṅkamitvā diṭṭhadhammikasamparāyikaparamatthapabhedassa pucchanaṃ, kusalādibhedassa vā atthassa sabhāvadhammassa “kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjan”ti-ādinā (ma. ni. 3.296) pucchanaṃ atthapucchanaṃ; padakkhiṇakammanti taṃ pana pucchitvā padakkhiṇaggāhibhāvena tassa ovāde adhiṭṭhānaṃ sammāpaṭipatti; idhāpi “sādhū”ti padaṃ ānetvā yojetabbaṃ; etaṃ sāmaññanti “sādhu sutan”ti-ādinā vuttaṃ yaṃ sutaṃ, yañca caritaṃ, yo ca aniketavihāro yañca atthapucchanaṃ, yañca padakkhiṇakammaṃ, etaṃ sāmaññaṃ eso samaṇabhāvo; yasmā imāya eva paṭipadāya samaṇabhāvo, na aññathā, tasmā “sāmaññan”ti nippariyāyato maggaphalassa adhivacanaṃ; tassa vā pana ayaṃ apaṇṇakapaṭipadā, taṃ panetaṃ sāmaññaṃ yādisassa sambhavāti, taṃ dassetuṃ “akiñcanassā”ti vuttaṃ; apariggāhakassa, khettavatthuhiraññasuvaṇṇadāsidāsādipariggahapaṭiggahaṇarahitassāti attho;

kumāputtattheragāthāvaṇṇanā niṭṭhitā;