7. Kumāputtasahāyattheragāthāvaṇṇanā

Nānājanapadaṃ yantīti āyasmato kumāputtasahāyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto araññaṃ pavisitvā bahuṃ rukkhadaṇḍaṃ chinditvā kattarayaṭṭhiṃ katvā saṅghassa adāsi. Aññañca yathāvibhavaṃ puññaṃ katvā devesu nibbattitvā tato paṭṭhāya sugatīsuyeva parivattento imasmiṃ buddhuppāde veḷukaṇṭakanagare iddhe kule nibbatti. Sudantotissa nāmaṃ ahosi. “Vāsulo”ti keci vadanti. So kumāputtassa piyasahāyo hutvā vicaranto “kumāputto pabbajito”ti sutvā “na hi nūna so orako dhammavinayo, yattha kumāputto pabbajito”ti tadanubandhena sayampi pabbajitukāmo hutvā satthu santikaṃ upasaṅkami. Tassa satthā dhammaṃ desesi. So bhiyyosomattāya pabbajjāya sañjātachando pabbajitvā kumāputteneva saddhiṃ pariyantapabbate bhāvanānuyutto viharati. Tena ca samayena sambahulā bhikkhū nānājanapadesu janapadacārikaṃ carantāpi gacchantāpi āgacchantāpi taṃ ṭhānaṃ upagacchanti. Tena tattha kolāhalaṃ hoti. Taṃ disvā sudantatthero “ime bhikkhū niyyānikasāsane pabbajitvā janapadavitakkaṃ anuvattentā cittasamādhiṃ virādhentī”ti saṃvegajāto tameva saṃvegaṃ attano cittadamanassa aṅkusaṃ karonto “nānājanapadaṃ yantī”ti gāthaṃ abhāsi.
37. Tattha nānājanapadanti visuṃ visuṃ nānāvidhaṃ janapadaṃ, kāsikosalādi-anekaraṭṭhanti attho. Yantīti gacchanti. Vicarantāti “asuko janapado subhikkho sulabhapiṇḍo, asuko khemo arogo”ti-ādivitakkavasena janapadacārikaṃ carantā. Asaññatāti tasseva janapadavitakkassa appahīnatāya cittena asaṃyatā. Samādhiñca virādhentīti sabbassapi uttarimanussadhammassa mūlabhūtaṃ upacārappanābhedaṃ samādhiñca nāma virādhenti Ca-saddo sambhāvane. Desantaracaraṇena jhāyituṃ okāsābhāvena anadhigataṃ samādhiṃ nādhigacchantā, adhigatañca vasībhāvānāpādanena jīrantā vīrādhenti nāma. Kiṃsu raṭṭhacariyā karissatīti ti nipātamattaṃ. “Evaṃbhūtānaṃ raṭṭhacariyā janapadacārikā kiṃ karissati, kiṃ nāma atthaṃ sādhessati, niratthakāvā”ti garahanto vadati. Tasmāti yasmā īdisī desantaracariyā bhikkhussa na atthāvahā, api ca kho anatthāvahā sampattīnaṃ virādhanato, tasmā. Vineyya sārambhanti vasanapadese arativasena uppannaṃ sārambhaṃ cittasaṃkilesaṃ tadanurūpena paṭisaṅkhānena vinetvā vūpasametvā. Jhāyeyyāti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti duvidhenapi jhānena jhāyeyya. Apurakkhatoti micchāvitakkehi taṇhādīhi vā na purakkhatoti tesaṃ vasaṃ anupagacchanto kammaṭṭhānameva manasi kareyyāti attho. Evaṃ pana vatvā thero tameva saṃvegaṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.53.36-41)–
“Kānanaṃ vanamoggayha, veḷuṃ chetvānahaṃ tadā;
ālambanaṃ karitvāna, saṅghassa adadiṃ bahuṃ.
“Tena cittappasādena, subbate abhivādiya;
ālambadaṇḍaṃ datvāna, pakkāmiṃ uttarāmukho.
“Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;
duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
yaṃ panatthaṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ patto, tamevatthaṃ hadaye ṭhapetvā arahattaṃ pattopi “nānājanapadaṃ yanti”ti idameva gāthaṃ abhāsi; tasmā tadevassa aññābyākaraṇaṃ ahosīti;

kumāputtasahāyattheragāthāvaṇṇanā niṭṭhitā;