8. Gavampatittheragāthāvaṇṇanā

Yo iddhiyā sarabhunti āyasmato gavampatittherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhiṃ bhagavantaṃ passitvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke uppanno aparāparaṃ puññāni karonto koṇāgamanassa bhagavato cetiye chattañca vedikañca kāresi. Kassapassa pana bhagavato kāle aññatarasmiṃ kulagehe nibbatto. Tasmiñca kule bahuṃ gomaṇḍalaṃ ahosi. Taṃ gopālakā rakkhanti. Ayaṃ tattha antarantarā yuttappayuttaṃ vicārento vicarati. So ekaṃ khīṇāsavattheraṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ karontaṃ disvā “ayyo sūriyātapena kilamissatī”ti cintetvā cattāro sirīsadaṇḍe ussāpetvā tesaṃ upari sirīsasākhāyo ṭhapetvā sākhāmaṇḍapaṃ katvā adāsi. “Maṇḍapassa samīpe sirīsarukkhaṃ ropesī”ti ca vadanti. Tassa anukampāya devasikaṃ thero tattha nisīdi. So tena puññakammena tato cavitvā cātumahārājikesu nibbatti. Tassa purimakammasaṃsūcakaṃ vimānadvāre mahantaṃ sirīsavanaṃ nibbatti vaṇṇagandhasampannehi aññehi pupphehi sabbakāle upasobhayamānaṃ, tena taṃ vimānaṃ “serīsakan”ti paññāyittha. So devaputto ekaṃ buddhantaraṃ devesu ca manussesu ca saṃsaritvā imasmiṃ buddhuppāde yasattherassa catūsu gihisahāyesu gavampati nāma hutvā āyasmato yasassa pabbajitabhāvaṃ sutvā attano sahāyehi saddhiṃ bhagavato santikaṃ agamāsi Satthā tassa dhammaṃ desesi. So desanāvasāne sahāyehi saddhiṃ arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.53.42-47)–
“Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;
addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.
“Tasmiṃ mahākāruṇike, sabbasattahite rate;
pasannacitto sumano, nelapupphaṃ apūjayiṃ.
“Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero vimuttisukhaṃ paṭisaṃvedento sākete viharati añjanavane; tena ca samayena bhagavā mahatā bhikkhusaṅghena saddhiṃ sāketaṃ gantvā añjanavane vihāsi; senāsanaṃ nappahosi; sambahulā bhikkhū vihārasāmantā sarabhuyā nadiyā vālikāpuḷine sayiṃsu; atha aḍḍharattasamaye nadiyā udakoghe āgacchante sāmaṇerādayo uccāsaddamahāsaddā ahesuṃ; bhagavā taṃ ñatvā āyasmantaṃ gavampatiṃ āṇāpesi– “gaccha, gavampati, jaloghaṃ vikkhambhetvā bhikkhūnaṃ phāsuvihāraṃ karohī”ti; thero “sādhu, bhante”ti iddhibalena nadīsotaṃ vikkhambhi, taṃ dūratova pabbatakūṭaṃ viya aṭṭhāsi; tato paṭṭhāya therassa ānubhāvo loke pākaṭo ahosi; athekadivasaṃ satthā mahatiyā devaparisāya majjhe nisīditvā dhammaṃ desentaṃ theraṃ disvā lokānukampāya tassa guṇānaṃ vibhāvanatthaṃ taṃ pasaṃsanto “yo iddhiyā sarabhun”ti gāthaṃ abhāsi;
38. tattha iddhiyāti adhiṭṭhāniddhiyā; sarabhunti evaṃnāmikaṃ nadiṃ, yaṃ loke “sarabhun”ti vadanti; aṭṭhapesīti sandituṃ adento sotaṃ nivattetvā pabbatakūṭaṃ viya mahantaṃ jalarāsiṃ katvā ṭhapesi; asitoti nasito, taṇhādiṭṭhinissayarahito, bandhanasaṅkhātānaṃ vā sabbasaṃyojanānaṃ samucchinnattā kenacipi bandhanena abaddho, tato eva ejānaṃ kilesānaṃ abhāvato anejo so, gavampati, taṃ sabbasaṅgātigataṃ tādisaṃ sabbepi rāgadosamohamānadiṭṭhisaṅge atikkamitvā ṭhitattā sabbasaṅgātigataṃ, asekkhamunibhāvato mahāmuniṃ, tato eva kāmakammabhavādibhedassa sakalassapi bhavassa pāraṃ nibbānaṃ gatattā bhavassa pāraguṃ; devā namassantīti devāpi imassanti, pageva itarā pajāti;
gāthāpariyosāne mahato janakāyassa dhammābhisamayo ahosi; thero aññaṃ byākaronto “satthāraṃ pūjessāmī”ti imameva gāthaṃ abhāsīti;

gavampatittheragāthāvaṇṇanā niṭṭhitā;