9. Tissattheragāthāvaṇṇanā

Sattiyā viya omaṭṭhoti āyasmato tissattherassa gāthā. Kā uppati? Ayampi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto tissassa bhagavato bodhiyā mūle purāṇapaṇṇāni nīharitvā sodhesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare bhagavato pitucchāputto hutvā nibbatti tisso nāma nāmena. So bhagavantaṃ anupabbajitvā upasampanno hutvā araññāyatane viharanto jātiṃ paṭicca mānaṃ karonto kodhūpāyāsabahulo ca ujjhānabahulo ca hutvā vicarati, samaṇadhamme ussukkaṃ na karoti. Atha naṃ satthā ekadivasaṃ divāṭṭhāne vivaṭamukhaṃ niddāyantaṃ dibbacakkhunā olokento sāvatthito ākāsena gantvā tassa upari ākāseyeva ṭhatvā obhāsaṃ pharitvā tenobhāsena paṭibuddhassa satiṃ uppādetvā ovādaṃ dento “sattiyā viya omaṭṭho”ti gāthaṃ abhāsi.
39. Tattha sattiyāti desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma, heṭṭhā ṭhatvā uddhammukhaṃ dinnapahāro ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharaṇasallo duttikiccho antodoso antopubbalohitova hoti, pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇanti. Ḍayhamāneti agginā jhāyamāne. Matthaketi sīse. Idaṃ vuttaṃ hoti– yathā sattiyā omaṭṭho puriso sallubbāhanavaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati tādisaṃ payogaṃ karoti parakkamati, yathā ca ḍayhamāne matthake ādittasīso puriso tassa nibbāpanatthaṃ vīriyaṃ ārabhati tādisaṃ payogaṃ karoti, evamevaṃ, bhikkhu, kāmarāgappahānāya sato appamatto ativiya ussāhajāto hutvā vihareyyāti.
Evaṃ bhagavā tassa therassa kodhūpāyāsavūpasamāya ovādaṃ dento tadekaṭṭhatāya kāmarāgappahānasīsena desanaṃ niṭṭhāpesi. Thero imaṃ gāthaṃ sutvā saṃviggahadayo vipassanāya yuttappayutto vihāsi. Tassa ajjhāsayaṃ ñatvā satthā saṃyuttake tissattherasuttaṃ (saṃ. ni. 3.84) desesi. So desanāpariyosāne arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.53.66-73)–
“Devaloke manusse ce, anubhotvā ubho yase;
avasāne ca nibbānaṃ, sivaṃ patto anuttaraṃ.
“Sambuddhaṃ uddisitvāna, bodhiṃ vā tassa satthuno;
yo puññaṃ pasavī poso, tassa kiṃ nāma dullabhaṃ.
“Magge phale āgame ca, jhānābhiññāguṇesu ca;
aññesaṃ adhiko hutvā, nibbāyāmi anāsavo.
“Purehaṃ bodhiyā pattaṃ, chaḍḍetvā haṭṭhamānaso;
imehi vīsataṅgehi, samaṅgī homi sabbathā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero aññaṃ byākaronto satthāraṃ pūjetuṃ tameva gāthaṃ abhāsi;

tissattheragāthāvaṇṇanā niṭṭhitā;