10. Vaḍḍhamānattheragāthāvaṇṇanā

Sattiyā viya omaṭṭhoti āyasmato vaḍḍhamānattherassa gāthā. Kā uppatti? Ayampi kira purimabuddhesu katādhikāro ito dvenavute kappe tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tissaṃ bhagavantaṃ piṇḍāya carantaṃ disvā pasannamānaso suparipakkāni vaṇṭato muttāni ambaphalāni adāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññakammāni upacinanto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbatti, vaḍḍhamānotissa nāmaṃ ahosi. So vayappatto saddho pasanno dāyako dānarato kārako saṅghupaṭṭhāko hutvā tathārūpe aparādhe satthārā pattanikkujjanakamme kārāpite aggiṃ akkanto viya saṅghaṃ khamāpetvā kammaṃ paṭippassambhetvā sañjātasaṃvego pabbaji, pabbajitvā pana thinamiddhābhibhūto vihāsi. Taṃ satthā saṃvejento “sattiyā viya omaṭṭho”ti gāthaṃ abhāsi.
40. Tattha bhavarāgappahānāyāti bhavarāgassa rūparāgassa arūparāgassa ca pajahanatthāya. Yadipi ajjhattasaṃyojanāni appahāya bahiddhasaṃyojanānaṃ pahānaṃ nāma natthi, nānantarikabhāvato pana uddhambhāgiyasaṃyojanappahānavacanena orambhāgiyasaṃyojanappahānampi vuttameva hoti. Yasmā vā samucchinnorambhāgiyasaṃyojanānampi kesañci ariyānaṃ uddhambhāgiyasaṃyojanāni duppaheyyāni honti, tasmā suppaheyyato duppaheyyameva dassento bhagavā bhavarāgappahānasīsena sabbassāpi uddhambhāgiyasaṃyojanassa pahānamāha. Therassa eva vā ajjhāsayavasenevaṃ vuttaṃ. Sesaṃ vuttanayameva.

Vaḍḍhamānattheragāthāvaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.