5. Pañcamavaggo

1. Sirivaḍḍhattheragāthāvaṇṇanā

Vivaramanupatanti vijjutāti āyasmato sirivaḍḍhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto vipassiṃ bhagavantaṃ passitvā kiṅkaṇipupphehi pūjaṃ katvā tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa gehe nibbatti, sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame satthari saddhamme ca uppannappasādo hetusampannatāya pabbaji. Pabbajitvā ca katapubbakicco vebhārapaṇḍavapabbatānaṃ avidūre aññatarasmiṃ araññāyatane pabbataguhāyaṃ kammaṭṭhānamanuyutto viharati. Tasmiñca samaye mahā akālamegho uṭṭhahi. Vijjullatā pabbatavivaraṃ pavisantiyo viya vicaranti. Therassa ghammapariḷāhābhibhūtassa sāragabbhehi meghavātehi ghammapariḷāho vūpasami. Utusappāyalābhena cittaṃ ekaggaṃ ahosi. Samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.10-14)–
“Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;
odakaṃ dahamoggayha, sināyi aggapuggalo.
“Paggayha kiṅkaṇiṃ pupphaṃ, vipassissābhiropayiṃ;
udaggacitto sumano, dvipadindassa tādino.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Sattavīsatikappamhi, rājā bhīmaratho ahu;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññāpadesena attasannissayaṃ udānaṃ udānento “vivaramanupatanti vijjutā”ti gāthaṃ abhāsi;
41. tattha vivaranti antarā vemajjhaṃ; anupatantīti anulakkhaṇe patanti pavattanti, vijjotantīti attho; vijjotanameva hi vijjullatānaṃ pavatti nāma; anu-saddayogena cettha upayogavacanaṃ, yathā “rukkhamanuvijjotantī”ti; vijjutāti sateratā; vebhārassa ca paṇḍavassa cāti vebhārapabbatassa ca paṇḍavapabbatassa ca vivaramanupatantīti yojanā; nagavivaragatoti nagavivaraṃ pabbataguhaṃ upagato; jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, samathavipassanaṃ ussukkāpento bhāveti; putto appaṭimassa tādinoti sīlakkhandhādidhammakāyasampattiyā rūpakāyasampattiyā ca anupamassa upamārahitassa iṭṭhāniṭṭhādīsu tādilakkhaṇasampattiyā tādino buddhassa bhagavato orasaputto; puttavacaneneva cettha therena satthu anujātabhāvadīpanena aññā byākatāti veditabbaṃ;

sirivaḍḍhattheragāthāvaṇṇanā niṭṭhitā;