2. Khadiravaniyattheragāthāvaṇṇanā

Cāle upacāleti āyasmato khadiravaniyarevatattherassa gāthā. Kā uppati? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvākammaṃ karonto ekadivasaṃ sasāvakasaṅghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā tadatthaṃ patthanaṃ paṭṭhapetvā bhagavato bhikkhusaṅghassa ca mahādānaṃ pavattesi. Bhagavā ca tassa patthanāya avajjhabhāvaṃ byākāsi. So tato paṭṭhāya tattha tattha vivaṭṭūpanissayaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā kucchismiṃ nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā jātā. So sāriputtattherassa pabbajitabhāvaṃ sutvā “mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ pacchā gilissāmī”ti jātasaṃvego pāsaṃ anupagacchanakamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhammasenāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā, “arahattaṃ patvā bhagavantaṃ dhammasenāpatiñca passissāmī”ti ghaṭento vāyamanto ñāṇassa paripākagatattā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.628-643)–
“Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;
kutitthe nāviko āsiṃ, orime ca tariṃ ahaṃ.
“Padumuttaro nāyako, sambuddho dvipaduttamo;
vasīsatasahassehi, gaṅgātīramupāgato.
“Bahū nāvā samānetvā, vaḍḍhakīhi susaṅkhataṃ;
nāvāya chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.
“Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;
vārimajjhe ṭhito satthā, imā gāthā abhāsatha.
“Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;
tena cittappasādena, devaloke ramissati.
“Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;
ākāse pupphachadanaṃ, dhārayissati sabbadā.
“Aṭṭhapaññāsakappamhi, tārako nāma khattiyo;
cāturanto vijitāvī, cakkavattī bhavissati.
“Sattapaññāsakappamhi cammako nāma khattiyo;
uggacchantova sūriyo, jotissati mahabbalo.
“Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tidasā so cavitvāna, manussattaṃ gamissati;
revato nāma nāmena, brahmabandhu bhavissati.
“Agārā nikkhamitvāna, sukkamūlena codito;
gotamassa bhagavato, sāsane pabbajissati.
“So pacchā pabbajitvāna, yuttayogo vipassako;
sabbāsave pariññāya, nibbāyissatināsavo.
“Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
“Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova, kilese jhāpayī mama.
“Tato maṃ vananirataṃ, disvā lokantagū muni;
vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā thero satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo”ti (a. ni. 1.198, 203); so aparabhāge attano jātagāmaṃ gantvā “cālā, upacālā, sīsūpacālā”ti tissannaṃ bhaginīnaṃ putte “cālā, upacālā, sīsūpacālā”ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi; te kammaṭṭhānaṃ anuyuttā viharanti; tasmiñca samaye therassa kocideva ābādho uppanno; taṃ sutvā sāriputtatthero revataṃ “gilānapucchanaṃ adhigamapucchanañca karissāmī”ti upagacchi; revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādanavasena ovadanto “cāle upacāle”ti gāthaṃ abhāsi;
42. tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ; “cālā, upacālā, sīsūpacālā”ti hi itthiliṅgavasena laddhanāmā te tayo dārakā pabbajitāpi tathā voharīyanti; “‘cālī, upacālī, sīsūpacālī’ti tesaṃ nāman”ti ca vadanti; yadatthaṃ “cālā”ti-ādinā āmantanaṃ kataṃ, taṃ dassento “patissatā nu kho viharathā”ti vatvā tattha kāraṇamāha “āgato vo vālaṃ viya vedhī”ti; patissatāti patissatikā; khoti avadhāraṇe; āgatoti āgacchi; voti tumhākaṃ; vālaṃ viya vedhīti vālavedhī viya, ayañhettha saṅkhepattho– tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, “yathādhigate vihāre appamattā bhavathā”ti;
taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu; dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami, te tathākālaparicchedassa katattā there upasaṅkamante eva uṭṭhahitvā vanditvā aṭṭhaṃsu; thero “katarakataravihārena viharathā”ti pucchitvā tehi “imāya imāyā”ti vutte “dārakepi nāma evaṃ vinento mayhaṃ bhātiko paccapādi vata dhammassa anudhamman”ti theraṃ pasaṃsanto pakkāmi;

khadiravaniyattheragāthāvaṇṇanā niṭṭhitā;