3. Sumaṅgalattheragāthāvaṇṇanā

Sumuttikoti āyasmato sumaṅgalattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhāyitvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto hutvā apphoṭesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti. Tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā kasiyā jīvati. So ekadivasaṃ raññā pasenadikosalena bhagavato bhikkhusaṅghassa ca mahādāne pavattiyamāne dānopakaraṇāni gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā “ime samaṇā sakyaputtiyā sukhumavatthasunivatthā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yaṃnūnāhampi pabbajeyyan”ti cintetvā, aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajjādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekavihāre nibbinno ukkaṇṭhito hutvā, vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato rajokiṇṇasarīre vātātapena phussante kassake disvā, “mahantaṃ vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhontī”ti saṃvegaṃ paṭilabhi. Ñāṇassa paripākaṃ gatattā yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.11-19)–
“Atthadassī jinavaro, lokajeṭṭho narāsabho;
vihārā abhinikkhamma, taḷākaṃ upasaṅkami.
“Nhātvā pitvā ca sambuddho, uttaritvekacīvaro;
aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.
“Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;
haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.
“Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ;
naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbe satte abhibhomi, vipulo hoti me yaso.
“Namo te purisājañña, namo te purisuttama;
attānaṃ tosayitvāna, pare tosesi tvaṃ muni.
“Pariggahe nisīditvā, hāsaṃ katvāna subbate;
upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.
“Soḷaseto kappasate, dvinava-ekacintitā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā sampattiṃ attano dukkhavimuttiñca kittanavasena udānaṃ udānento “sumuttiko”ti-ādimāha;
43. tattha sumuttikoti sundarā accantikatāya apunabbhavikā mutti etassāti sumuttiko; tassa pana vimuttiyā pāsaṃsiyatāya acchariyatāya ca apphoṭento āha “sumuttiko”ti; puna tattha vimuttiyaṃ attano pasādassa daḷhabhāvaṃ dassento “sāhu sumuttikomhī”ti āha; “sādhu suṭṭhu muttiko vatamhī”ti attho; “kuto panāyaṃ sumuttikatā”ti? Kāmañcāyaṃ thero sabbasmāpi vaṭṭadukkhato suvimutto, attano pana tāva upaṭṭhitaṃ ativiya aniṭṭhabhūtaṃ dukkhaṃ dassento “tīhi khujjakehī”ti-ādimāha; tattha khujjakehīti khujjasabhāvehi, khujjākārehi vā; nissakkavacanañcetaṃ muttasaddāpekkhāya; kassako hi akhujjopi samāno tīsu ṭhānesu attānaṃ khujjaṃ katvā dasseti lāyane kasane kuddālakamme ca; yo hi pana kassako lāyanādīni karoti tānipi asitādīni kuṭilākārato khujjakānīti vuttaṃ “tīhi khujjakehī”ti;
idāni tāni sarūpato dassento “asitāsu mayā, naṅgalāsu mayā, khuddakuddālāsu mayā”ti āha; tattha asitāsu mayāti lavittehi mayā muttanti attho; nissakke cetaṃ bhummavacanaṃ; sesesupi eseva nayo; apare pana “asitāsu mayāti lavittehi karaṇabhūtehi mayā khujjitan”ti vadanti; tesaṃ matena karaṇatthe hetumhi vā bhummavacanaṃ; “naṅgalāsū”ti liṅgavipallāsaṃ katvā vuttaṃ, naṅgalehi kasirehīti attho; attanā vaḷañjitakuddālassa sabhāvato vaḷañjanena vā appakatāya vuttaṃ “khuddakuddālāsū”ti “kuṇṭhakuddālāsū”tipi pāḷi; vaḷañjaneneva atikhiṇakhaṇittesūti attho; idhamevāti ma-kāro padasandhikaro; atha vāpīti -saddo nipātamattaṃ; gāmake ṭhitattā tāni asitādīni kiñcāpi idheva mama samīpeyeva, tathāpi alameva hotīti attho; turitavasena cetaṃ āmeḍitavacanaṃ; jhāyāti phalasamāpattijjhānavasena diṭṭhadhammasukhavihāratthaṃ dibbavihārādivasena ca jhāya; sumaṅgalāti attānaṃ ālapati; jhāne pana ādaradassanatthaṃ āmeḍitaṃ kataṃ; appamatto viharāti satipaññāvepullappattiyā sabbatthakameva appamattosi tvaṃ, tasmā idāni sukhaṃ vihara, sumaṅgala; keci pana “arahattaṃ appatvā eva vipassanāya vīthipaṭipannāya sāsane sañjātābhiratiyā yathānubhūtaṃ gharāvāsadukkhaṃ jigucchanto thero imaṃ gāthaṃ vatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī”ti vadanti; tesaṃ matena “jhāya appamatto viharā”ti padānaṃ attho vipassanāmaggavasenapi yujjati eva;

sumaṅgalattheragāthāvaṇṇanā niṭṭhitā;