4. Sānuttheragāthāvaṇṇanā

Mataṃ vā amma rodantīti āyasmato sānuttherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato hatthapādadhovanamukhavikkhālanānaṃ atthāya udakaṃ upanesi. Satthā hi bhojanakāle hatthapāde dhovitukāmo ahosi. So satthu ākāraṃ sallakkhetvā udakaṃ upanesi. Bhagavā hatthapāde dhovitvā bhuñjitvā mukhaṃ vikkhāletukāmo ahosi. So tampi ñatvā mukhodakaṃ upanesi. Satthā mukhaṃ vikkhāletvā mukhadhovanakiccaṃ niṭṭhāpesi. Evaṃ bhagavā anukampaṃ upādāya tena karīyamānaṃ veyyāvaccaṃ sādiyi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. Tasmiṃ gabbhagateyeva pitā pavāsaṃ gato, upāsikā dasamāsaccayena puttaṃ vijāyitvā sānūtissa nāmaṃ akāsi. Tasmiṃ anukkamena vaḍḍhante sattavassikaṃyeva naṃ bhikkhūnaṃ santike pabbājesi, “evamayaṃ anantarāyo vaḍḍhitvā accantasukhabhāgī bhavissatī”ti. “So sānusāmaṇero”ti paññāto paññavā vattasampanno bahussuto dhammakathiko sattesu mettajjhāsayo hutvā devamanussānaṃ piyo ahosi manāpoti sabbaṃ sānusutte āgatanayena veditabbaṃ.
Tassa atītajātiyaṃ mātā yakkhayoniyaṃ nibbatti. Taṃ yakkhā “sānuttherassa ayaṃ mātā”ti garucittikārabahulā hutvā mānenti. Evaṃ gacchante kāle puthujjanabhāvassa ādīnavaṃ vibhāventaṃ viya ekadivasaṃ sānussa yoniso manasikārābhāvā ayoniso ummujjantassa vibbhamitukāmatācittaṃ uppajji. Taṃ tassa yakkhinimātā ñatvā manussamātuyā ārocesi– “tava putto, sānu, ‘vibbhamissāmī’ti cittaṃ uppādesi, tasmā tvaṃ–
“Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;
mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.
“Sace tvaṃ pāpakaṃ kammaṃ, karissasi karosi vā;
na te dukkhā pamutyatthi, uppaccāpi palāyato”ti. (Saṃ. ni. 1.239; dha. pa. aṭṭha. 2.325 sānusāmaṇeravatthu)–

Evaṃ bhaṇāhī”ti. Evañca pana vatvā yakkhinimātā tatthevantaradhāyi. Manussamātā pana taṃ sutvā paridevasokasamāpannā cetodukkhasamappitā ahosi. Atha sānusāmaṇero pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mātu santikaṃ upagato mātaraṃ rodamānaṃ disvā “amma, kiṃ nissāya rodasī”ti vatvā “taṃ nissāyā”ti ca vutto mātu “mataṃ vā, amma, rodanti, yo vā jīvaṃ na dissatī”ti gāthaṃ abhāsi.

44. Tassattho– “amma, rodantā nāma ñātakā mittā vā attano ñātakaṃ mittaṃ vā mataṃ uddissa rodanti paralokaṃ gatattā, yo vā ñātako mitto vā jīvaṃ jīvanto desantaraṃ pakkantatāya ca na dissati, taṃ vā uddissa rodanti, ubhayampetaṃ mayi na vijjati, evaṃ sante jīvantaṃ dharamānaṃ maṃ purato ṭhitaṃ passantī; kasmā, amma, rodasi?Maṃ uddissa tava rodanassa kāraṇameva natthī”ti.
Taṃ sutvā tassa mātā “maraṇañhetaṃ, bhikkhave, yo sikkhaṃ paccakkhāya hīnāyāvattatī”ti (ma. ni. 3.63) suttapadānusārena uppabbajanaṃ ariyassa vinaye maraṇanti dassentī–
“Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;
yo ca kāme cajitvāna, punarāgacchate idha.
“Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so;
kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasī”ti. (Saṃ. ni. 1.239; dha. pa. aṭṭha. 2.sānusāmaṇeravatthu)–

Gāthādvayaṃ abhāsi.

Tattha kāme cajitvānāti nekkhammajjhāsayena vatthukāme pahāya, tañca kilesakāmassa tadaṅgappahānavasena veditabbaṃ. Pabbajjā hettha kāmapariccāgo adhippeto. Punarāgacchate idhāti idha gehe punadeva āgacchati, hīnāyāvattanaṃ sandhāya vadati. Taṃ vāpīti yo pabbajitvā vibbhamati taṃ vāpi puggalaṃ mataṃ viyamādisiyo rodanti. Kasmāti ce? Puna jīvaṃ mato hi soti vibbhamanato pacchā yo jīvanto, so guṇamaraṇena atthato matoyeva. Idānissa savisesasaṃvegaṃ janetuṃ “kukkuḷā”ti-ādi vuttaṃ. Tassattho– “ahorattaṃ ādittaṃ viya hutvā ḍahanaṭṭhena kukkuḷanirayasadisattā kukkuḷā gihibhāvā anukampantiyā mayā ubbhato uddhato, tāta sānu, kukkuḷaṃ patituṃ icchasi patitukāmosī”ti.
Taṃ sutvā sānusāmaṇero saṃvegajāto hutvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.25-29)–
“Bhuñjantaṃ samaṇaṃ disvā, vippasannamanāvilaṃ;
ghaṭenodakamādāya, siddhatthassa adāsahaṃ.
“Nimmalo homahaṃ ajja, vimalo khīṇasaṃsayo;
bhave nibbattamānassa, phalaṃ nibbattate subhaṃ.
“Catunnavutito kappe, udakaṃ yamadāsahaṃ;
duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
“Ekasaṭṭhimhito kappe, ekova vimalo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero imissā gāthāya vasena “mayhaṃ vipassanārambho arahattappatti ca jātā”ti udānavasena tameva gāthaṃ paccudāhāsi;

sānuttheragāthāvaṇṇanā niṭṭhitā;