5. Ramaṇīyavihārittheragāthāvaṇṇanā

Yathāpi bhaddo ājaññoti āyasmato ramaṇīyavihārittherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha puññāni upacinanto ito ekanavute kappe vipassiṃ bhagavantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā koraṇḍapupphehi pūjaṃ akāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa seṭṭhissa putto hutvā nibbatto yobbanamadena kāmesu mucchaṃ āpanno viharati. So ekadivasaṃ aññataraṃ pāradārikaṃ rājapurisehi vividhā kammakāraṇā karīyamānaṃ disvā saṃvegajāto satthu santike dhammaṃ sutvā pabbaji. Pabbajito ca rāgacaritatāya niccakālaṃ susammaṭṭhaṃ pariveṇaṃ sūpaṭṭhitaṃ pānīyaparibhojanīyaṃ supaññataṃ mañcapīṭhaṃ katvā viharati. Tena so ramaṇīyavihārītveva paññāyittha.
So rāgussannatāya ayoniso manasi karitvā sañcetanikaṃ sukkavissaṭṭhi-āpattiṃ āpajjitvā, “dhiratthu, maṃ evaṃbhūto saddhādeyyaṃ bhuñjeyyan”ti vippaṭisārī hutvā “vibbhamissāmī”ti gacchanto antarāmagge rukkhamūle nisīdi, tena ca maggena sakaṭesu gacchantesu eko sakaṭayutto goṇo parissamanto visamaṭṭhāne khalitvā pati, taṃ sākaṭikā yugato muñcitvā tiṇodakaṃ datvā parissamaṃ vinodetvā punapi dhure yojetvā agamaṃsu. Thero taṃ disvā– “yathāyaṃ goṇo sakiṃ khalitvāpi uṭṭhāya sakiṃ dhuraṃ vahati, evaṃ mayāpi kilesavasena sakiṃ khalitenāpi vuṭṭhāya samaṇadhammaṃ kātuṃ vaṭṭatī”ti yoniso ummujjanto nivattitvā upālittherassa attano pavattiṃ ācikkhitvā tena vuttavidhinā āpattito vuṭṭhahitvā sīlaṃ pākatikaṃ katvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.35-39)–
“Akkantañca padaṃ disvā, cakkālaṅkārabhūsitaṃ;
padenānupadaṃ yanto, vipassissa mahesino.
“Koraṇḍaṃ pupphitaṃ disvā, samūlaṃ pūjitaṃ mayā;
haṭṭho haṭṭhena cittena, avandiṃ padamuttamaṃ.
“Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Sattapaññāsakappamhi, eko vītamalo ahuṃ;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vimuttisukhaṃ anubhavanto attano pubbabhāgapaṭipattiyā saddhiṃ ariyadhammādhigamanadīpaniṃ “yathāpi bhaddo ājañño, khalitvā patitiṭṭhatī”ti gāthaṃ abhāsi;
45. tattha khalitvāti pakkhalitvā; patitiṭṭhatīti patiṭṭhahati, punadeva yathāṭhāne tiṭṭhati; evanti yathā bhaddo usabhājānīyo bhāraṃ vahanto parissamappatto visamaṭṭhānaṃ āgamma ekavāraṃ pakkhalitvā patito na tattakena dhuraṃ chaḍḍeti, thāmajavaparakkamasampannatāya pana khalitvāpi patitiṭṭhati, attano sabhāveneva ṭhatvā bhāraṃ vahati, evaṃ kilesaparissamappatto kiriyāparādhena khalitvā taṃ khalitaṃ thāmavīriyasampattitāya paṭipākatikaṃ katvā maggasammādiṭṭhiyā dassanasampannaṃ, tato eva sammāsambuddhassa savanante ariyāya jātiyā jātatāya sāvakaṃ, tassa ure vāyāmajanitābhijātitāya orasaṃ puttaṃ bhaddājānīyasadisakiccatāya ājānīyanti ca maṃ dhāretha upadhārethāti attho;

ramaṇīyavihārittheragāthāvaṇṇanā niṭṭhitā;