6. Samiddhittheragāthāvaṇṇanā

Saddhāyāhaṃ pabbajitoti āyasmato samiddhittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu kattādhikāro tattha tattha puññāni upacinanto ito catunavute kappe siddhatthaṃ bhagavantaṃ passitvā pasannamānaso savaṇṭāni pupphāni kaṇṇikabaddhāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva parivattento imasmiṃ buddhuppāde rājagahe kulagehe nibbatti. Tassa jātakālato paṭṭhāya taṃ kulaṃ dhanadhaññādīhi vaḍḍhi, attabhāvo cassa abhirūpo dassanīyo guṇavā iti vibhavasamiddhiyā ca guṇasamiddhiyā ca samiddhītveva paññāyittha. So bimbisārasamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā bhāvanāya yuttappayutto viharanto bhagavati tapodārāme viharante ekadivasaṃ evaṃ cintesi– “lābhā vata me satthā arahaṃ sammāsambuddho, svākkhāte cāhaṃ dhammavinaye pabbajito, sabrahmacārī ca me sīlavanto kalyāṇadhammā”ti. Tassevaṃ cintentassa uḷāraṃ pītisomanassaṃ udapādi. Taṃ asahanto māro pāpimā therassa avidūre mahantaṃ bheravasaddamakāsi, pathaviyā undriyanakālo viya ahosi. Thero bhagavato tamatthaṃ ārocesi. Bhagavā “māro tuyhaṃ vicakkhukammāya ceteti, gaccha, bhikkhu tattha acintetvā viharāhī”ti āha. Thero tattha gantvā viharanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.30-34)–
“Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
obhāsentaṃ disā sabbā, siddhatthaṃ narasārathiṃ.
“Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhahaṃ tadā;
pupphaṃ savaṇṭaṃ chetvāna, buddhassa abhiropayiṃ.
“Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ekapaññāsito kappe, eko āsiṃ jutindharo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā tattheva viharantassa therassa khīṇāsavabhāvaṃ ajānanto purimanayeneva māro mahantaṃ bheravasaddaṃ akāsi; taṃ sutvā thero abhīto acchambhī “tādisānaṃ mārānaṃ satampi sahassampi mayhaṃ lomampi na kampetī”ti aññaṃ byākaronto “saddhāyāhaṃ pabbajito”ti gāthaṃ abhāsi;
46. tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva ratanattayasaddhāya ca; ahanti attānaṃ niddisati; pabbajitoti upagato; agārasmāti gehato gharāvāsato vā; anagāriyanti pabbajjaṃ, sā hi yaṃkiñci kasivāṇijjādikammaṃ ‘agārassa hitan’ti agāriyaṃ nāma, tadabhāvato “anagāriyā”ti vuccati; sati paññā ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā vipassanākkhaṇato paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā, na dāni vaḍḍhetabbā atthi satipaññā vepullappattāti dasseti; cittañca susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena ca cittaṃ me suṭṭhu samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti; tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ na sakkhissasi, kuto cittaññathattaṃ? Tasmā tava kiriyā appaṭicchitapahenakaṃ viya na kiñci atthaṃ sodheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi; taṃ sutvā māro “jānāti maṃ samaṇo”ti tatthevantaradhāyi;

samiddhittheragāthāvaṇṇanā niṭṭhitā;