7. Ujjayattheragāthāvaṇṇanā

Namo te buddha vīratthūti āyasmato ujjayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito dvānavute kappe tissaṃ bhagavantaṃ passitvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa sottiyabrāhmaṇassa putto hutvā nibbatti, ujjayotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā tattha sāraṃ apassanto upanissayasampattiyā codiyamāno veḷuvanaṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharanto vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.1-4)–
“Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;
tissassa abhiropesiṃ, oghatiṇṇassa tādino.
“Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Pañcatiṃse ito kappe, aruṇapāṇīti vissuto;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīditvā bhagavato thomanākārena aññaṃ byākaronto “namo te buddha vīratthū”ti gāthaṃ abhāsi;
47. tattha namoti paṇāmakittanaṃ; teti paṇāmakiriyāya sampadānakittanaṃ, tuyhanti attho; buddha vīrāti ca bhagavato ālapanaṃ; bhagavā hi yathā abhiññeyyādibhedassa atthassa abhiññeyyādibhedena sayambhūñāṇena anavasesato buddhattā “buddho”ti vuccati; evaṃ pañcannampi mārānaṃ abhippamaddanavasena padahantena mahatā vīriyena samannāgatattā “vīro”ti vuccati; atthūti hotu, tassa “namo”ti iminā sambandho; vippamuttosi sabbadhīti sabbehi kilesehi sabbasmiñca saṅkhāragate vippamutto visaṃyutto asi bhavasi, na tayā kiñci avippamuttaṃ nāma atthi, yatohaṃ tuyhāpadāne viharaṃ, viharāmi anāsavoti tuyhaṃ tava apadāne ovāde gatamagge paṭipatticariyāya viharaṃ yathāsatti yathābalaṃ paṭipajjanto kāmāsavādīnaṃ catunnampi āsavānaṃ suppahīnattā anāsavo viharāmi, tādisassa namo te buddha-vīratthūti;

ujjayattheragāthāvaṇṇanā niṭṭhitā;