8. Sañjayattheragāthāvaṇṇanā

Yato ahanti āyasmato sañjayattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle mahati pūge saṃkittivasena vatthuṃ saṅgharitvā ratanattayaṃ uddissa puññaṃ karonto sayaṃ daliddo hutvā nesaṃ gaṇādīnaṃ puññakiriyāya byāvaṭo ahosi. Kālena kālaṃ bhagavantaṃ upasaṅkamitvā vanditvā pasannamānaso bhikkhūnañca taṃ taṃ veyyāvaccaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti sañjayo nāma nāmena, so vayappatto brahmāyupokkharasāti-ādike abhiññāte brāhmaṇe sāsane abhippasanne disvā sañjātappasādo satthāraṃ upasaṅkami. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā sotāpanno ahosi. Aparabhāge pabbaji. Pabbajanto ca khuraggeyeva chaḷabhiñño ahosī. Tena vuttaṃ apadāne (apa. thera 1.10.51-55)–
“Vipassissa bhagavato, mahāpūgagaṇo ahu;
veyyāvaccakaro āsiṃ, sabbakiccesu vāvaṭo.
“Deyyadhammo ca me natthi, sugatassa mahesino;
avandiṃ satthuno pāde, vippasannena cetasā.
“Ekanavutito kappe, veyyāvaccaṃ akāsahaṃ;
duggatiṃ nābhijānāmi, veyyāvaccassidaṃ phalaṃ.
“Ito ca aṭṭhame kappe, rājā āsiṃ sucintito;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā aññaṃ byākaronto “yato ahaṃ pabbajito”ti gāthaṃ abhāsi;
48. tattha yato ahaṃ pabbajitoti yato pabhuti yato paṭṭhāya ahaṃ pabbajito; pabbajitakālato paṭṭhāya nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitanti rāgādidosasaṃhitaṃ tato eva anariyaṃ nihīnaṃ, ariyehi vā anaraṇīyatāya anariyehi araṇīyatāya ca anariyaṃ pāpakaṃ ārammaṇe abhūtaguṇādisaṅkappanato “saṅkappo”ti laddhanāmaṃ kāmavitakkādimicchāvitakkaṃ uppāditaṃ nābhijānāmīti, “khuraggeyeva mayā arahattaṃ pattan”ti aññaṃ byākāsi;

sañjayattheragāthāvaṇṇanā niṭṭhitā;