9. Rāmaṇeyyakattheragāthāvaṇṇanā

Cihacihābhinaditeti āyasmato rāmaṇeyyakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ disvā pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsu eva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ ibbhakule nibbattitvā vayappatto jetavanapaṭiggahaṇe sañjātappasādo pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharati. Tassa attano sampattiyā pabbajitasāruppāya ca paṭipattiyā pāsādikabhāvato rāmaṇeyyakotveva samaññā ahosi Athekadivasaṃ māro theraṃ bhiṃsāpetukāmo bheravasaddaṃ akāsi. Taṃ sutvā thero thirapakatitāya tena asantasanto “māro ayan”ti ñatvā tattha anādaraṃ dassento “cihacihābhinadite”ti gāthaṃ abhāsi.
49. Tattha cihacihābhinaditeti cihacihāti abhiṇhaṃ pavattasaddatāya “cihacihā”ti laddhanāmānaṃ vaṭṭakānaṃ abhinādanimittaṃ, viravahetūti attho. Sippikābhirutehi cāti sippikā vuccanti devakā paranāmakā gelaññena chātakisadārakākārā sākhāmigā. “Mahākalandakā”ti keci, sippikānaṃ abhirutehi mahāviravehi, hetumhi cetaṃ karaṇavacanaṃ, taṃ hetūti attho. Na me taṃ phandati cittanti mama cittaṃ na phandati na cavati. Idaṃ vuttaṃ hoti– imasmiṃ araññe viravahetu sippikābhirutahetu viya, pāpima, tava vissarakaraṇahetu mama cittaṃ kammaṭṭhānato na paripatatīti. Tattha kāraṇamāha “ekattaniratañhi me”ti. Hi-saddo hetu attho, yasmā mama cittaṃ gaṇasaṅgaṇikaṃ pahāya ekatte ekībhāve, bahiddhā vā vikkhepaṃ pahāya ekatte ekaggatāya, ekatte ekasabhāve vā nibbāne nirataṃ abhirataṃ, tasmā kammaṭṭhānato na phandati na cavatīti, imaṃ kira gāthaṃ vadanto eva thero vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.5-9)–
“Suvaṇṇavaṇṇo bhagavā, sataraṃsī patāpavā;
caṅkamanaṃ samārūḷho, mettacitto sikhīsabho.
“Pasannacitto sumano, vanditvā ñāṇamuttamaṃ;
minelapupphaṃ paggayha, buddhassa abhiropayiṃ.
“Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ekūnatiṃsakappamhi, sumeghaghananāmako;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
ayameva ca therassa aññābyākaraṇagāthā ahosi;

rāmaṇeyyakattheragāthāvaṇṇanā niṭṭhitā;