10. Vimalattheragāthāvaṇṇanā

Dharaṇī ca siñcati vāti āyasmato vimalattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle saṅkhadhamanakule nibbattitvā viññutaṃ patto tasmiṃ sippe nipphattiṃ gato ekadivasaṃ vipassiṃ bhagavantaṃ passitvā pasannamānaso saṅkhadhamanena pūjaṃ katvā tato paṭṭhāya kālena kālaṃ satthu upaṭṭhānaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle “anāgate me vimalo visuddho kāyo hotū”ti bodhirukkhaṃ gandhodakehi nhāpesi, cetiyaṅgaṇabodhiyaṅgaṇesu āsanāni dhovāpesi, bhikkhūnampi kiliṭṭhe samaṇaparikkhāre dhovāpesi.
So tato cavitvā devesu ca manussesu ca parivattento imasmiṃ buddhuppāde rājagahe ibbhakule nibbatti. Tassa mātukucchiyaṃ vasantassa nikkhamantassa ca kāyo pittasemhādīhi asaṃkiliṭṭho padumapalāse udakabindu viya alaggo pacchimabhavikabodhisattassa viya suvisuddho ahosi, tenassa vimalotveva nāmaṃ akaṃsu. So vayappatto rājagahappavesane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe pabbataguhāyaṃ viharati. Athekadivasaṃ cātuddīpikamahāmegho sakalaṃ cakkavāḷagabbhaṃ pattharitvā pāvassi. Vivaṭṭaṭṭhāyimhi buddhānaṃ cakkavattīnañca dharamānakāle eva kira evaṃ vassati. Ghammapariḷāhavūpasamato utusappāyalābhena therassa cittaṃ samāhitaṃ ahosi ekaggaṃ. So samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.10.56-60)–
“Vipassissa bhagavato, ahosiṃ saṅkhadhammako;
niccupaṭṭhānayuttomhi, sugatassa mahesino.
“Upaṭṭhānaphalaṃ passa, lokanāthassa tādino;
saṭṭhi tūriyasahassāni, parivārenti maṃ sadā.
“Ekanavutito kappe, upaṭṭhahiṃ mahā-isiṃ;
duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.
“Catuvīse ito kappe, mahānigghosanāmakā;
soḷasāsiṃsu rājāno, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā katakiccatāya tuṭṭhamānaso udānaṃ udānento “dharaṇī ca siñcati vāti māluto”ti gāthaṃ abhāsi.
50. Tattha dharaṇīti pathavī, sā hi sakalaṃ dharādharaṃ dhāretīti “dharaṇī”ti vuccati. Siñcatīti samantato nabhaṃ pūretvā abhippavassato mahāmeghassa vuṭṭhidhārāhi siñcati Vāti mālutoti udakaphusitasammissatāya sītalo vāto vāyati. Vijjutā carati nabheti tattha tattha gajjatā gaḷagaḷāyatā mahāmeghato niccharantiyo sateratā ākāse ito cito ca vicaranti. Upasamanti vitakkāti utusappāyasiddhena samathavipassanādhigamena pubbabhāge tadaṅgādivasena vūpasantā hutvā kāmavitakkādayo sabbepi nava mahāvitakkā ariyamaggādhigamena upasamanti. Anavasesato samucchijjantīti. Vattamānasamīpatāya ariyamaggakkhaṇaṃ vattamānaṃ katvā vadati. Atītatthe vā etaṃ paccuppannavacanaṃ. Cittaṃ susamāhitaṃ mamāti tato eva lokuttarasamādhinā mama cittaṃ suṭṭhu samāhitaṃ, na dāni tassa samādhāne kiñci kātabbaṃ atthīti thero aññaṃ byākāsi.

Vimalattheragāthāvaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.