6. Chaṭṭhavaggo

1. Godhikādicatuttheragāthāvaṇṇanā

Vassati devoti-ādikā catasso– godhiko, subāhu, valliyo, uttiyoti imesaṃ catunnaṃ therānaṃ gāthā. Kā uppatti? Imepi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantā ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā aññamaññaṃ sahāyā hutvā vicariṃsu. Tesu eko siddhatthaṃ bhagavantaṃ piṇḍāya carantaṃ disvā kaṭacchubhikkhaṃ adāsi. Dutiyo pasannacitto hutvā pañcapatiṭṭhitena vanditvā añjaliṃ paggaṇhi. Tatiyo pasannacitto ekena pupphahatthena bhagavantaṃ pūjesi. Catuttho sumanapupphehi pūjamakāsi. Evaṃ te satthari cittaṃ pasādetvā pasutena tena puññakammena devaloke nibbattitvā puna aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā sahāyakā hutvā sāsane pabbajitvā samaṇadhammaṃ katvā amhākaṃ bhagavato kāle pāvāyaṃ catunnaṃ mallarājānaṃ puttā hutvā nibbattiṃsu. Tesaṃ godhiko, subāhu, valliyo, uttiyoti nāmāni akaṃsu. Aññamaññaṃ piyasahāyā ahesuṃ. Te kenacideva karaṇīyena kapilavatthuṃ agamaṃsu. Tasmiñca samaye satthā kapilavatthuṃ gantvā nigrodhārāme vasanto yamakapāṭihāriyaṃ dassetvā suddhodanappamukhe sakyarājāno damesi. Tadā tepi cattāro mallarājaputtā pāṭihāriyaṃ disvā laddhappasādā pabbajitvā vipassanākammaṃ karontā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Tena vuttaṃ apadāne (apa. thera 1.11.1-23)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
pavarā abhinikkhantaṃ, vanā nibbanamāgataṃ.
“Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino;
paññāya upasantassa, mahāvīrassa tādino.
“Padenānupadāyantaṃ, nibbāpente mahājanaṃ;
uḷārā vitti me jātā, buddhe ādiccabandhune.
“Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
“Sattāsītimhito kappe, mahāreṇusanāmakā;
sattaratanasampannā, sattete cakkavattino.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;

godhiko thero;

“suvaṇṇavaṇṇaṃ sambuddhaṃ, nisabhājāniyaṃ yathā;
tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃva mahesinaṃ.
“Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ;
rathiyaṃ paṭipajjantaṃ, lokajeṭṭhaṃ apassahaṃ.
“Ñāṇe cittaṃ pasādetvā, paggahetvāna añjaliṃ;
pasannacitto sumano, siddhatthamabhivādayiṃ.
“Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
“Tesattatimhito kappe, soḷasāsuṃ naruttamā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;

subāhutthero;

“tivarāyaṃ nivāsīhaṃ, ahosiṃ māliko tadā;
addasaṃ virajaṃ buddhaṃ, siddhatthaṃ lokapūjitaṃ.
“Pasannacitto sumano, pupphahatthamadāsahaṃ;
yattha yatthupapajjāmi, tassa kammassa vāhasā.
“Anubhomi phalaṃ iṭṭhaṃ, pubbe sukatamattano;
parikkhitto sumallehi, pupphadānassidaṃ phalaṃ.
“Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
“Catunnavutupādāya ṭhapetvā vattamānakaṃ;
pañcarājasatā tattha, najjasamasanāmakā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;

valliyo thero;

“siddhatthassa bhagavato, jātipupphamadāsahaṃ;
pādesu satta pupphāni, hāsenokiritāni me.
“Tena kammenahaṃ ajja, abhibhomi narāmare;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
“Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
“Samantagandhanāmāsuṃ, terasa cakkavattino;
ito pañcamake kappe, cāturantā janādhipā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti; (apa. thera 1.11.1-23);

uttiyo thero;

arahattaṃ pana patvā ime cattāropi therā loke pākaṭā paññātā rājarājamahāmattehi sakkatā garukatā hutvā araññe saheva viharanti; athekadā rājā bimbisāro te cattāro there rājagahaṃ upagate upasaṅkamitvā vanditvā temāsaṃ vassāvāsatthāya nimantetvā tesaṃ pāṭiyekkaṃ kuṭikāyo kāretvā satisammosena na chādesi; therā acchannāsu kuṭikāsu viharanti; vassakāle devo na vassati; rājā “kiṃ nu kho kāraṇaṃ devo na vassatī”ti cintento, taṃ kāraṇaṃ ñatvā, tā kuṭikāyo chādāpetvā, mattikākammaṃ cittakammañca kārāpetvā, kuṭikāmahaṃ karonto mahato bhikkhusaṅghassa dānaṃ adāsi; therā rañño anukampāya kuṭikāyo pavisitvā mettāsamāpattiyo samāpajjiṃsu; athuttarapācīnadisato mahāmegho uṭṭhahitvā therānaṃ samāpattito vuṭṭhānakkhaṇeyeva vassituṃ ārabhi; tesu godhikatthero samāpattito vuṭṭhāya saha meghagajjitena–
51. “vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;
cittaṃ susamāhitañca mayhaṃ, atha ce patthayasi pavassa devā”ti.–

Imaṃ gāthaṃ abhāsi.

Tattha vassatīti siñcati vuṭṭhidhāraṃ pavecchati. Devoti megho. Yathā sugītanti sundaragītaṃ viya gajjantoti adhippāyo. Megho hi vassanakāle satapaṭalasahassapaṭalo uṭṭhahitvā thanayanto vijjutā nicchārentova sobhati, na kevalo. Tasmā siniddhamadhuragambhīranigghoso vassati devoti dasseti. Tena saddato anupapīḷitaṃ āha “channā me kuṭikā sukhā nivātā”ti. Yathā na devo vassati, evaṃ tiṇādīhi chāditā ayaṃ me kuṭikā, tena vuṭṭhivassena anupapīḷitaṃ āha. Paribhogasukhassa utusappāya-utusukhassa ca sabbhāvato sukhā. Phusitaggaḷapihitavātapānatāhi vātaparissayarahitā. Ubhayenapi āvāsasappāyavasena anupapīḷitaṃ āha. Cittaṃ susamāhitañca mayhanti cittañca mama suṭṭhu samāhitaṃ anuttarasamādhinā nibbānārammaṇe suṭṭhu appitaṃ, etena abbhantaraparissayābhāvato appossukkataṃ dasseti. Atha ce patthayasīti atha idāni patthayasi ce, yadi icchasi. Pavassāti siñca udakaṃ pagghara vuṭṭhidhāraṃ paveccha. Devāti meghaṃ ālapati.

Godhikattheragāthāvaṇṇanā niṭṭhitā.