2. Subāhuttheragāthāvaṇṇanā

52. Itarehi vuttagāthāsu tatiyapade eva viseso. Tattha subāhunā vuttagāthāyaṃ cittaṃ susamāhitañca kāyeti mama cittaṃ karajakāye kāyagatāsatibhāvanāvasena suṭṭhu samāhitaṃ sammadeva appitaṃ. Ayañhi thero kāyagatāsatibhāvanāvasena paṭiladdhajhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Taṃ sandhāyāha “cittaṃ susamāhitañca kāye”ti.

Subāhuttheragāthāvaṇṇanā niṭṭhitā.

3. Valliyattheragāthāvaṇṇanā

53. Valliyattheragāthāyaṃ tassaṃ viharāmi appamattoti tassaṃ kuṭikāyaṃ appamādapaṭipattiyā matthakaṃ pāpitattā appamatto ariyavihārūpasaṃhitena dibbavihārādisaṃhitena ca iriyāpathavihārena viharāmi, attabhāvaṃ pavattemīti vuttaṃ hoti.

Valliyattheragāthāvaṇṇanā niṭṭhitā