4. Uttiyattheragāthāvaṇṇanā

54. Uttiyattherena vuttagāthāyaṃ adutiyoti asahāyo, kilesasaṅgaṇikāya gaṇasaṅgaṇikāya ca virahitoti attho.

Uttiyattheragāthāvaṇṇanā niṭṭhitā.

Catunnaṃ therānaṃ gāthāvaṇṇanā niṭṭhitā.

5. Añjanavaniyattheragāthāvaṇṇanā

Āsandiṃ kuṭikaṃ katvāti āyasmato añjanavaniyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle sudassano nāma mālākāro hutvā sumanapupphehi bhagavantaṃ pūjetvā aññampi tattha tattha bahuṃ puññaṃ katvā devamanussesu saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi. Atha imasmiṃ buddhuppāde vesāliyaṃ vajjirājakule nibbattitvā tassa vayappattakāle vajjiraṭṭhe avuṭṭhibhayaṃ byādhibhayaṃ amanussabhayanti tīṇi bhayāni uppajjiṃsu Taṃ sabbaṃ ratanasuttavaṇṇanāyaṃ (khu. pā. aṭṭha. ratanasuttavaṇṇanā; su. ni. aṭṭha. 1.ratanasuttavaṇṇanā) vuttanayena veditabbaṃ. Bhagavati pana vesāliṃ paviṭṭhe bhayesu ca vūpasantesu satthu dhammadesanāya sambahulānaṃ devamanussānaṃ dhammābhisamaye ca jāte ayaṃ rājakumāro buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. Yathā cāyaṃ evaṃ anantaraṃ vuccamānā cattāropi janā. Tepi hi imassa sahāyabhūtā licchavirājakumārā evaṃ imināva nīhārena pabbajiṃsu. Kassapasambuddhakālepi sahāyā hutvā iminā saheva pabbajitvā samaṇadhammaṃ akaṃsu, padumuttarassapi bhagavato pādamūle kusalabījaropanādiṃ akaṃsūti. Tatthāyaṃ katapubbakicco sākete añjanavane susānaṭṭhāne vasanto upakaṭṭhāya vassūpanāyikāya manussehi chaḍḍitaṃ jiṇṇakaṃ āsandiṃ labhitvā taṃ catūsu pāsāṇesu ṭhapetvā upari tiriyañca tiṇādīhi chādetvā dvāraṃ yojetvā vassaṃ upagato. Paṭhamamāseyeva ghaṭento vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.24-28)–
“Sudassanoti nāmena, mālākāro ahaṃ tadā;
addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.
“Jātipupphaṃ gahetvāna, pūjayiṃ padumuttaraṃ;
visuddhacakkhu sumano, dibbacakkhuṃ samajjhagaṃ.
“Etissā pupphapūjāya, cittassa paṇidhīhi ca;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
“Soḷasāsiṃsu rājāno, devuttarasanāmakā;
chattiṃsamhi ito kappe, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento samāpattito vuṭṭhāya yathāladdhaṃ sampattiṃ paccavekkhitvā pītivegena udānento “āsandiṃ kuṭikaṃ katvā”ti gāthaṃ abhāsi
55. tattha āsandiṃ kuṭikaṃ katvāti āsandī nāma dīghapādakaṃ caturassapīṭhaṃ, āyataṃ caturassampi atthiyeva, yattha nisīditumeva sakkā, na nipajjituṃ taṃ āsandiṃ kuṭikaṃ katvā vāsatthāya heṭṭhā vuttanayena kuṭikaṃ katvā yathā tattha nisinnassa utuparissayābhāvena sukhena samaṇadhammaṃ kātuṃ sakkā, evaṃ kuṭikaṃ katvā; etena paramukkaṃsagataṃ senāsane attano appicchataṃ santuṭṭhiñca dasseti; vuttampi cetaṃ dhammasenāpatinā–
“pallaṅkena nisinnassa, jaṇṇukenābhivassati;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno”ti. (Theragā. 985; mi. pa. 6.1.1).
Apare “āsandikuṭikan”ti pāṭhaṃ vatvā “āsandippamāṇaṃ kuṭikaṃ katvā”ti atthaṃ vadanti. Aññe pana “āsananisajjādigate manusse uddissa mañcakassa upari katakuṭikā āsandī nāma, taṃ āsandiṃ kuṭikaṃ katvā”ti atthaṃ vadanti. Oggayhāti ogāhetvā anupavisitvā. Añjanaṃ vananti evaṃnāmakaṃ vanaṃ, añjanavaṇṇapupphabhāvato hi añjanā vuccanti valliyo, tabbahulatāya taṃ vanaṃ “añjanavanan”ti nāmaṃ labhi. Apare pana “añjanā nāma mahāgacchā”ti vadanti, taṃ añjanavanaṃ oggayha āsandikaṃ kuṭikaṃ katvā tisso vijjā anuppattā, kataṃ buddhassa sāsananti viharatā mayāti vacanaseseneva yojanā. Idameva ca therassa aññābyākaraṇaṃ ahosīti.

Añjanavaniyattheragāthāvaṇṇanā niṭṭhitā.