6. Kuṭivihārittheragāthāvaṇṇanā

Ko kuṭikāyanti āyasmato kuṭivihārittherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato ākāsena gacchantassa “udakadānaṃ dassāmī”ti sītalaṃ udakaṃ gahetvā pītisomanassajāto uddhammukho hutvā ukkhipi. Satthā tassa ajjhāsayaṃ ñatvā pasādasaṃvaḍḍhanatthaṃ ākāse ṭhitova sampaṭicchi. So tena anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ pana viseso– ayaṃ kira vuttanayena pabbajitvā katapubbakicco vipassanaṃ anuyuñjanto sāyaṃ khettasamīpena gacchanto deve phusāyante khettapālakassa puññaṃ tiṇakuṭiṃ disvā pavisitvā tattha tiṇasanthārake nisīdi Nisinnamattova utusappāyaṃ labhitvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.29-35)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;
ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.
“Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;
sampaṭicchi mahāvīro, buddho kāruṇiko isi.
“Antalikkhe ṭhito satthā, padumuttaranāmako;
mama saṅkappamaññāya, imā gāthā abhāsatha.
“Iminā dakadānena, pīti-uppādanena ca;
kappasatasahassampi, duggatiṃ nupapajjati.
“Tena kammena dvipadinda, lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
“Sahassarājanāmena, tayo te cakkavattino;
pañcasaṭṭhikappasate, cāturantā janādhipā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā there tattha nisinne khettapālako āgantvā “ko kuṭikāyan”ti āha; taṃ sutvā thero “bhikkhu kuṭikāyan”ti-ādimāha; tayidaṃ khettapālassa therassa ca vacanaṃ ekajjhaṃ katvā–
56. “ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ, vītarāgo susamāhitacitto;
evaṃ jānāhi āvuso, amoghā te kuṭikā katā”ti.–

Tathārūpena saṅgītiṃ āropitaṃ.

Tattha ko kuṭikāyanti, “imissaṃ kuṭikāyaṃ ko nisinno”ti khettapālassa pucchāvacanaṃ. Tassa bhikkhu kuṭikāyanti therassa paṭivacanadānaṃ. Atha naṃ attano anuttaradakkhiṇeyyabhāvato taṃ kuṭiparibhogaṃ anumodāpetvā uḷāraṃ tameva puññaṃ patiṭṭhāpetuṃ “vītarāgo”ti-ādi vuttaṃ. Tassattho– eko bhinnakileso bhikkhu te kuṭikāyaṃ nisinno, tato eva so aggamaggena sabbaso samucchinnarāgatāya vītarāgo anuttarasamādhinā nibbānaṃ ārammaṇaṃ katvā suṭṭhu samāhitacittatāya susamāhitacitto, imañca atthaṃ, āvuso khettapāla, yathāhaṃ vadāmi, evaṃ jānāhi saddaha adhimuccassu. Amoghā te kuṭikā katā tayā katā kuṭikā amoghā avañjhā saphalā sa-udrayā, yasmā arahatā khīṇāsavena paribhuttā. Sace tvaṃ anumodasi, taṃ te bhavissati dīgharattaṃ hitāya sukhāyāti.
Taṃ sutvā khettapālo “lābhā vata me, suladdhaṃ vata me, yassa me kuṭikāyaṃ ediso ayyo pavisitvā nisīdatī”ti pasannacitto anumodanto aṭṭhāsi. Imaṃ pana tesaṃ kathāsallāpaṃ bhagavā dibbāya sotadhātuyā sutvā anumodanañcassa ñatvā tambhāviniṃ sampattiṃ vibhāvento khettapālaṃ imāhi gāthāhi ajjhabhāsi–
“Vihāsi kuṭiyaṃ bhikkhu, santacitto anāsavo;
tena kammavipākena, devindo tvaṃ bhavissasi.
“Chattiṃsakkhattuṃ devindo, devarajjaṃ karissasi;
catuttiṃsakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.
Ratanakuṭi nāma paccekabuddho, vītarāgo bhavissasī”ti.
Kuṭikāyaṃ laddhavisesattā pana therassa tato pabhuti kuṭivihārītveva samaññā udapādi. Ayameva ca therassa aññābyākaraṇagāthāpi ahosīti.

Kuṭivihārittheragāthāvaṇṇanā niṭṭhitā.