“Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;
devo nu kho ayaṃ satto, udāhu manujo ayaṃ.
“Na me suto vā diṭṭho vā, mahiyā ediso naro;
api mantapadaṃ atthi, ayaṃ satthā bhavissati.
“Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;
nānāpupphañca gandhañca, sannipātesahaṃ tadā.
“Pupphāsanaṃ paññāpetvā, sādhucittaṃ manoramaṃ;
narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.
“Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;
hāsayanto mamaṃ cittaṃ, nisīda kusumāsane.
“Nisīdi tattha bhagavā, asambhītova kesarī;
sattarattindivaṃ buddho, pavare kusumāsane.
“Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;
vuṭṭhahitvā samādhimhā, satthā loke anuttaro;
mama kammaṃ pakittento, idaṃ vacanamabravi.
“Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;
imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.
“Tiṃsakappasahassāni devaloke ramissasi;
asītikkhattuṃ devindo, devarajjaṃ karissasi;
sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.
“Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.
“Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;
bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.
“Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;
gotamassa bhagavato, sāsane pabbajissasi.
“Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
subhūti nāma nāmena, hessasi satthu sāvako.
“Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;
tathāraṇavihāre ca, dvīsu agge ṭhapessasi.
“Idaṃ vatvāna sambuddho, jalajuttamanāmako;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
“Sāsito lokanāthena, namassitvā tathāgataṃ;
sadā bhāvemi mudito, buddhānussatimuttamaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
“Asītikkhattuṃ devindo, devarajjamakārayiṃ;
sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.
“Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhomi susampattiṃ, buddhānussatiyā phalaṃ.
“Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.
“Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.–

Itthaṃ sudaṃ āyasmā subhūtitthero imā gāthāyo abhāsitthāti.

Evaṃ pana so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā ca padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā atha amhākaṃ bhagavato kāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti “subhūtī”tissa nāmaṃ ahosi.
Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane viharati. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gharaṃ gato buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattālīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ rājamānena aṭṭhakarīsappamāṇaṃ jetassa rājakumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihārapariggahaṇadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji So upasampajjitvā dve mātikā paguṇā katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettājhānapādakaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā dhammaṃ deseti. Tasmā araṇavihārīnaṃ aggo nāma jāto. Piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti “evaṃ dāyakānaṃ mahapphalaṃ bhavissatī”ti. Tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tenāha bhagavā– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī”ti (a. ni. 1.198, 201). Evamayaṃ mahāthero arahatte patiṭṭhāya attanā pūritapāramīnaṃ phalassa matthakaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi.
Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā “idheva, bhante, vasathā”ti vatvā “nivāsanaṭṭhānaṃ karissāmī”ti pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassa ānubhāvena devo na vassati. Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhimakaṃsu. Rājā “kena nu kho kāraṇena devo na vassatī”ti vīmaṃsanto “therassa abbhokāsavāsena maññe na vassatī”ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā “imissā, bhante, paṇṇakuṭiyā vasathā”ti vatvā vanditvā pakkāmi. Thero kuṭikaṃ pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā pana devo thokaṃ thokaṃ phusāyati, na sammā dhāraṃ anuppavecchati. Atha thero lokassa avuṭṭhikabhayaṃ visamitukāmo attano ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento–
1. “Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ;
cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi vassa devā”ti.–

Gāthamāha.

Tattha channa-saddo tāva “channā sā kumārikā imassa kumārakassa” (pārā. 296) “nacchannaṃ nappatirūpan”ti-ādīsu (pārā. 383) patirūpe āgato. “Channaṃ tveva, phagguṇa, phassāyatanānan”ti-ādīsu vacanavisiṭṭhe saṅkhyāvisese. “Channamativassati, vivaṭaṃ nātivassatī”ti-ādīsu (udā. 45; cūḷava. 385) gahaṇe. “Kyāhaṃ te nacchannopi karissāmī”ti-ādīsu nivāsanapārupane “āyasmā channo anācāraṃ ācaratī”ti-ādīsu (pārā. 424) paññattiyaṃ. “Sabbacchannaṃ sabbaparicchannaṃ (pāci. 52, 54), channā kuṭi āhito ginī”ti (su. ni. 18) ca ādīsu tiṇādīhi chādane. Idhāpi tiṇādīhi chādaneyeva daṭṭhabbo, tasmā tiṇena vā paṇṇena vā channā yathā na vassati vassodakapatanaṃ na hoti na ovassati, evaṃ sammadeva chāditāti attho.
Me-saddo “kicchena me adhigataṃ, halaṃ dāni pakāsitun”ti-ādīsu (mahāva. 8; dī. ni. 2.65; ma. ni. 1.281; 2.337; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. “Tassa me, bhante, bhagavā saṃkhittena dhammaṃ desetū”ti-ādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato”ādīsu (ma. ni. 1.206; saṃ. ni. 4.14) sāmi-atthe āgato. Idhāpi sāmi-atthe eva daṭṭhabbo, mamāti attho. Kiñcāpi khīṇāsavānaṃ mamāyitabbaṃ nāma kiñci natthi lokadhammehi anupalittabhāvato, lokasamaññāvasena pana tesampi “ahaṃ mamā”ti vohāramattaṃ hoti. Tenāha bhagavā– “kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā”ti (ma. ni. 1.29).
Kuṭikāti pana mātukucchipi karajakāyopi tiṇādicchadano patissayopi vuccati. Tathā hi–
“Mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvakaṃ;
putte santānake brūsi, taṇhā me brūsi bandhanan”ti. (Saṃ. ni. 1.19)–

Ādīsu mātukucchi “kuṭikā”ti vuttā.

“Aṭṭhikaṅkalakuṭike maṃsanhārupasibbite;
dhiratthu pūre duggandhe, paragatte mamāyasī”ti. (Theragā. 1153)–

Ādīsu kesādisamūhabhūto karajakāyo. “Kassapassa bhagavato bhagini kuṭi ovassati” (ma. ni. 2.291) “kuṭi nāma ullittā vā hoti avalittā vā”ti-ādīsu (pārā. 349) tiṇachadanapatissayo. Idhāpi so eva veditabbo paṇṇasālāya adhippetattā. Kuṭi eva hi kuṭikā, apākaṭakuṭi “kuṭikā”ti vuttā.

Sukha-saddo pana “vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassan”ti-ādīsu (su. ni. 67) sukhavedanāyaṃ āgato. “Sukho buddhānamuppādo, sukhā saddhammadesanā”ti-ādīsu (dha. pa. 194) sukhamūle. “Sukhassetaṃ, bhikkhave, adhivacanaṃ yadidaṃ puññānī”ti-ādīsu (a. ni. 7.62; itivu. 22) sukhahetumhi. “Yasmā ca, kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan”ti-ādīsu (saṃ. ni. 3.60) sukhārammaṇe, “diṭṭhadhammasukhavihārā ete, cunda, ariyassa vinaye”ti-ādīsu (ma. ni. 1.82) abyāpajje. “Nibbānaṃ paramaṃ sukhan”ti-ādīsu (ma. ni. 2.215; dha. pa. 203-204) nibbāne. “Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā”ti-ādīsu (ma. ni. 3.225) sukhappaccayaṭṭhāne. “Sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan”ti-ādīsu (dī. ni. 1.163; saṃ. ni. 1.130) iṭṭhe, piyamanāpeti attho. Idhāpi iṭṭhe sukhappaccaye vā daṭṭhabbo. Sā hi kuṭi anto bahi ca manāpabhāvena sampāditā nivāsanaphāsutāya “sukhā”ti vuttā. Tathā nātisītanāti-uṇhatāya utusukhasampattiyogena kāyikacetasikasukhassa paccayabhāvato.
Nivātāti avātā, phusitaggaḷapihitavātapānattā vātaparissayarahitāti attho. Idaṃ tassā kuṭikā sukhabhāvavibhāvanaṃ. Savāte hi senāsane utusappāyo na labbhati, nivāte so labbhatīti. Vassāti pavassa sammā dhāraṃ anuppaveccha. Devāti ayaṃ deva-saddo “imāni te, deva, caturāsīti nagarasahassāni kusavatīrājadhānippamukhāni, ettha deva, chandaṃ janehi jīvite apekkhan”ti-ādīsu (dī. ni. 2.266) sammutideve khattiye āgato. “Cātumahārājikā devā vaṇṇavanto sukhabahulā”ti-ādīsu (dī. ni. 3.337) upapattidevesu. “Tassa devātidevassa, sāsanaṃ sabbadassino”ti-ādīsu visuddhidevesu Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hoti. “Viddhe vigatavalāhake deve”ti-ādīsu (ma. ni. 1.486; saṃ. ni. 1.110; itivu. 27) ākāse. “Devo ca kālena kālaṃ na sammā dhāraṃ anuppavecchatī”ti-ādīsu (a. ni. 4.70) meghe pajjunne vā. Idhāpi meghe pajjunne vā daṭṭhabbo. Vassāti hi te āṇāpento thero ālapati. Yathāsukhanti yathāruciṃ. Tava vassanena mayhaṃ bāhiro parissayo natthi, tasmā yathākāmaṃ vassāti vassūpajīvisatte anuggaṇhanto vadati.
Idāni abbhantare parissayābhāvaṃ dassento “cittan”ti-ādimāha. Tattha cittaṃ me susamāhitanti mama cittaṃ suṭṭhu ativiya sammā sammadeva ekaggabhāvena ārammaṇe ṭhapitaṃ. Tañca kho na nīvaraṇādivikkhambhanamattena; api ca kho vimuttaṃ orambhāgiya-uddhaṃbhāgiyasaṅgahehi sabbasaṃyojanehi sabbakilesadhammato ca visesena vimuttaṃ, samucchedappahānavasena paṭipassaddhippahānavasena te pajahitvā ṭhitanti attho. Ātāpīti vīriyavā. Phalasamāpatti-atthaṃ vipassanārambhavasena diṭṭhadhammasukhavihāratthañca āraddhavīriyo hutvā viharāmi, dibbavihārādīhi attabhāvaṃ pavattemi, na pana kilesappahānatthaṃ, pahātabbasseva abhāvatoti adhippāyo. “Yathā pana bāhiraparissayābhāvena, deva, mayā tvaṃ vassane niyojito, evaṃ abbhantaraparissayābhāvenapī”ti dassento punapi “vassa, devā”ti āha.
Aparo nayo channāti chāditā pihitā. Kuṭikāti attabhāvo. So hi “anekāvayavassa samudāyassa avijjānīvaraṇassa, bhikkhave, puggalassa taṇhāsaṃyuttassa ayañceva kāyo samudāgato, bahiddhā ca nāmarūpan”ti-ādīsu (saṃ. ni. 2.19) kāyoti āgato. “Siñca, bhikkhu, imaṃ nāvaṃ sittā te lahumessatī”ti-ādīsu (dha. pa. 66) nāvāti āgato. “Gahakāraka diṭṭhosi, gahakūṭaṃ visaṅkhatan”ti (dha. pa. 154) ca ādīsu gahanti āgato. “Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho”ti-ādīsu (su. ni. 778) guhāti āgato. “Nelaṅgo setapacchādo, ekāro vattatī ratho”ti-ādīsu (udā. 65) rathoti āgato. “Puna gehaṃ na kāhasī”ti-ādīsu (dha. pa. 154) gehanti āgato. “Vivaṭā kuṭi nibbuto ginī”ti-ādīsu (su. ni. 19) kuṭīti āgato. Tasmā idhāpi so “kuṭikā”ti vutto. Attabhāvo hi kaṭṭhādīni paṭicca labbhamānā gehanāmikā kuṭikā viya aṭṭhi-ādisaññite pathavīdhātu-ādike phassādike ca paṭicca labbhamāno “kuṭikā”ti vutto, cittamakkaṭassa nivāsabhāvato ca. Yathāha–
“Aṭṭhikaṅkalakuṭivesā, makkaṭāvasatho iti;
makkaṭo pañcadvārāya, kuṭikāya pasakkiya;
dvārenānupariyāti, ghaṭṭayanto punappunan”ti ca.
Sā panesā attabhāvakuṭikā therassa tiṇṇaṃ channaṃ aṭṭhannañca asaṃvaradvārānaṃ vasena samati vijjhanakassa rāgādi-avassutassa paññāya saṃvutattā sammadeva pihitattā “channā”ti vuttā. Tenāha bhagavā– “sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare”ti (su. ni. 1041). Vuttanayena channattā eva kilesadukkhābhāvato nirāmisasukhasamaṅgitāya ca sukhā sukhappattā, tato eva ca nivātā nihatamānamadathambhasārambhatāya nivātavuttikā. Ayañca nayo “mayhaṃ na saṃkilesadhammānaṃ saṃvaraṇamattena siddho, atha kho aggamaggasamādhinā suṭṭhu samāhitacittatāya ceva aggamaggapaññāya sabbasaṃyojanehi vippamuttacittatāya cā”ti dassento āha “cittaṃ me susamāhitaṃ vimuttan”ti. Evaṃbhūto ca “idānāhaṃ katakaraṇīyo”ti na appossukko homi, atha kho ātāpī viharāmi, sadevakassa lokassa hitasukhūpasaṃhāre ussāhajāto bhikkhācārakālepi anugharaṃ brahmavihāreneva viharāmi. Tasmā tvampi, deva, pajjunna mayhaṃ piyaṃ kātukāmatāyapi vassūpajīvīnaṃ sattānaṃ anukampāyapi vassa sammā dhāraṃ anuppavecchāti evamettha attho daṭṭhabbo.
Ettha ca thero “channā me kuṭikā sukhā nivātā”ti iminā lokiyalokuttarabhedaṃ attano adhisīlasikkhaṃ dasseti. “Cittaṃ me susamāhitan”ti iminā adhicittasikkhaṃ. “Vimuttan”ti iminā adhipaññāsikkhaṃ. “Ātāpī viharāmī”ti iminā diṭṭhadhammasukhavihāraṃ. Atha vā “channā me kuṭikā sukhā nivātā”ti iminā animittavihāraṃ dasseti kilesavassapidhānamukhena niccādinimittugghāṭanadīpanato. “Cittaṃ me susamāhitan”ti iminā appaṇihitavihāraṃ. “Vimuttan”ti iminā suññatavihāraṃ. “Ātāpī viharāmī”ti iminā tesaṃ tiṇṇaṃ vihārānaṃ adhigamūpāyaṃ. Paṭhamena vā dosappahānaṃ, dutiyena rāgappahānaṃ, tatiyena mohappahānaṃ. Tathā dutiyena paṭhamadutiyehi vā dhammavihārasampattiyo dasseti. Tatiyena vimuttisampattiyo. “Ātāpī viharāmī”ti iminā parahitapaṭipattiyaṃ atanditabhāvaṃ dassetīti daṭṭhabbaṃ.
Evaṃ “yathānāmā”ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā tattha adassitesu nāmagottesu nāmaṃ dassetuṃ “itthaṃ sudan”ti-ādi vuttaṃ. Ye hi therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena, ye ubhayathā pākaṭā, te ubhayenapi dassissan”ti. Ayaṃ pana thero nāmena abhilakkhito, na tathā gottenāti “itthaṃ sudaṃ āyasmā subhūtī”ti vuttaṃ. Tattha itthanti idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti su idaṃ, sandhivasena ikāralopo. ti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissavacanametaṃ. Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko, guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca samannāgatattā subhūtīti paññāyittha sīlasārādithiraguṇayogato thero. Abhāsitthāti kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? Iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ paccavekkhitvā pītivegasamussāhita-udānavasena sāsanassa niyyānikabhāvavibhāvanavasena ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyya-ajjhāsayavasena “dasabalasamannāgato, bhikkhave, tathāgato catuvesārajjavisārado”ti-ādinā attano guṇe pakāseti, evamayaṃ therassa aññābyākaraṇagāthā hotīti.

Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya

Subhūtittheragāthāvaṇṇanā niṭṭhitā.