2. Mahākoṭṭhikattheragāthāvaṇṇanā

Upasantoti āyasmato mahākoṭṭhikattherassa gāthā. Tassa kā uppatti? Ayampi thero padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsike gandhamālādihatthe yena buddho yena dhammo yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā mahājanena saddhiṃ upagato satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapentaṃ disvā “ayaṃ kira imasmiṃ sāsane paṭisambhidāpattānaṃ aggo, aho vatāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāpattānaṃ aggo bhaveyyan”ti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā, “bhante, sve mayhaṃ bhikkhaṃ gaṇhathā”ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa bhikkhusaṅghassa ca nisajjaṭṭhānaṃ gandhadāmamālādāmādīhi alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sake nivesane bhikkhusatasahassaparivāraṃ bhagavantaṃ vividhayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ bhojetvā bhattakiccapariyosāne cintesi– “mahantaṃ, kho, ahaṃ ṭhānantaraṃ patthemi na kho pana mayhaṃ yuttaṃ ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā satta divase dānaṃ datvā patthessāmī”ti So teneva niyāmena satta divase mahādānāni datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ upasaṅkamitvā, “bhante, yo so bhikkhu tumhehi ito sattamadivasamatthake etadagge ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭisambhidāpattānaṃ aggo bhaveyyan”ti vatvā satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa patthanāya samijjhanabhāvaṃ disvā “anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī”ti byākāsi. Vuttampi cetaṃ apadāne (apa. thera 2.54.221-250)–
“Padumuttaro nāma jino, sabbalokavidū muni;
ito satasahassamhi, kappe uppajji cakkhumā.
“Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
“Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
“Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
“Ratanānaṭṭhapaññāsaṃ, uggato so mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
“Vassasatasahassāni, āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
“Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo vedapāragū;
upecca sabbalokaggaṃ, assosiṃ dhammadesanaṃ.
“Tadā so sāvakaṃ vīro, pabhinnamatigocaraṃ;
atthe dhamme nirutte ca, paṭibhāne ca kovidaṃ.
“Ṭhapesi etadaggamhi, taṃ sutvā mudito ahaṃ;
sasāvakaṃ jinavaraṃ, sattāhaṃ bhojayiṃ tadā.
“Dussehacchādayitvāna, sasissaṃ buddhisāgaraṃ;
nipacca pādamūlamhi, taṃ ṭhānaṃ patthayiṃ ahaṃ.
“Tato avoca lokaggo, passathetaṃ dijuttamaṃ;
vinataṃ pādamūle me, kamalodarasappabhaṃ.
“Buddhaseṭṭhassa bhikkhussa, ṭhānaṃ patthayate ayaṃ;
tāya saddhāya cāgena, saddhammassavanena ca.
“Sabbattha sukhito hutvā, saṃsaritvā bhavābhave;
anāgatamhi addhāne, lacchasetaṃ manorathaṃ.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādo, oraso dhammanimmito;
koṭṭhiko nāma nāmena, hessati satthu sāvako.
“Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
mettacitto paricariṃ, sato paññā samāhito.
“Tena kammavipākena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;
satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
“Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sabbattha sukhito āsiṃ, tassa kammassa vāhasā.
“Duve bhave saṃsarāmi, devatte atha mānuse;
aññaṃ gatiṃ na gacchāmi, suciṇṇassa idaṃ phalaṃ.
“Duve kule pajāyāmi, khattiye atha brāhmaṇe;
nīce kule na jāyāmi, suciṇṇassa idaṃ phalaṃ.
“Pacchime bhave sampatte, brahmabandhu ahosahaṃ;
sāvatthiyaṃ vippakule, paccājāto mahaddhane.
“Mātā candavatī nāma, pitā me assalāyano;
yadā me pitaraṃ buddho, vinayī sabbasuddhiyā.
“Tadā pasanno sugate, pabbajiṃ anagāriyaṃ;
moggallāno ācariyo, upajjhā sārisambhavo.
“Kesesu chijjamānesu, diṭṭhi chinnā samūlikā;
nivāsento ca kāsāvaṃ, arahattamapāpuṇiṃ.
“Atthadhammaniruttīsu, paṭibhāne ca me mati;
pabhinnā tena lokaggo, etadagge ṭhapesi maṃ.
“Asandiṭṭhaṃ viyākāsiṃ, upatissena pucchito;
paṭisambhidāsu tenāhaṃ, aggo sambuddhasāsane.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
“Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.
Evaṃ so tattha tattha bhave puññañāṇasambhāraṃ sambharanto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti. Koṭṭhikotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ gato ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhiññāte abhiññāte mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā pañhaṃ pucchantopi paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya ciṇṇavasībhāvena ca paṭisambhidāpattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ (ma. ni. 1.449 ādayo) aṭṭhuppattiṃ katvā paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapesi– “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhiko”ti (a. ni. 1.209, 218). So aparena samayena vimuttisukhaṃ paṭisaṃvedento udānavasena–
2. “Upasanto uparato, mantabhāṇī anuddhato;
dhunāti pāpake dhamme, dumapattaṃva māluto”ti.–

Itthaṃ sudaṃ āyasmā mahākoṭṭhikatthero gāthaṃ abhāsi.

Tattha upasantoti manacchaṭṭhānaṃ indriyānaṃ upasamanena nibbisevanabhāvakaraṇena upasanto. Uparatoti sabbasmā pāpakaraṇato orato virato. Mantabhāṇīti mantā vuccati paññā, tāya pana upaparikkhitvā bhaṇatīti mantabhāṇī, kālavādī-ādibhāvaṃ avissajjentoyeva bhaṇatīti attho. Mantabhaṇanavasena vā bhaṇatīti mantabhāṇī, dubbhāsitato vinā attano bhāsanavasena caturaṅgasamannāgataṃ subhāsitaṃyeva bhaṇatīti attho. Jāti-ādivasena attano anukkaṃsanato na uddhatoti anuddhato atha vā tiṇṇaṃ kāyaduccaritānaṃ vūpasamanena tato paṭiviratiyā upasanto, tiṇṇaṃ manoduccaritānaṃ uparamaṇena pajahanena uparato, catunnaṃ vacīduccaritānaṃ appavattiyā parimitabhāṇitāya mantabhāṇī, tividhaduccaritanimitta-uppajjanakassa uddhaccassa abhāvato anuddhato. Evaṃ pana tividhaduccaritappahānena suddhe sīle patiṭṭhito, uddhaccappahānena samāhito, tameva samādhiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā dhunāti pāpake dhamme lāmakaṭṭhena pāpake sabbepi saṃkilesadhamme niddhunāti, samucchedavasena pajahati Yathā kiṃ? Dumapattaṃva māluto, yathā nāma dumassa rukkhassa pattaṃ paṇḍupalāsaṃ māluto vāto dhunāti, bandhanato viyojento nīharati, evaṃ yathāvuttapaṭipattiyaṃ ṭhito pāpadhamme attano santānato nīharati, evamayaṃ therassa aññāpadesena aññābyākaraṇagāthāpi hotīti veditabbā.
Ettha ca kāyavacīduccaritappahānavacanena payogasuddhiṃ dasseti, manoduccaritappahānavacanena āsayasuddhiṃ. Evaṃ payogāsayasuddhassa “anuddhato”ti iminā uddhaccābhāvavacanena tadekaṭṭhatāya nīvaraṇappahānaṃ dasseti. Tesu payogasuddhiyā sīlasampatti vibhāvitā, āsayasuddhiyā samathabhāvanāya upakārakadhammapariggaho, nīvaraṇappahānena samādhibhāvanā, “dhunāti pāpake dhamme”ti iminā paññābhāvanā vibhāvitā hoti. Evaṃ adhisīlasikkhādayo tisso sikkhā, tividhakalyāṇaṃ sāsanaṃ, tadaṅgappahānādīni tīṇi pahānāni, antadvayaparivajjanena saddhiṃ majjhimāya paṭipattiyā paṭipajjanaṃ, apāyabhavādīnaṃ samatikkamanūpāyo ca yathārahaṃ niddhāretvā yojetabbā. Iminā nayena sesagāthāsupi yathārahaṃ atthayojanā veditabbā. Atthamattameva pana tattha tattha apubbaṃ vaṇṇayissāma. “Itthaṃ sudaṃ āyasmā mahākoṭṭhiko”ti idaṃ pūjāvacanaṃ, yathā taṃ mahāmoggallānoti.

Mahākoṭṭhikattheragāthāvaṇṇanā niṭṭhitā.