8. Aṭṭhamavaggo

1. Vacchapālattheragāthāvaṇṇanā

Susukhumanipuṇatthadassināti āyasmato vacchapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni ācinanto devamanussesu saṃsaranto ito ekanavute kappe brāhmaṇakule nibbattitvā brāhmaṇasippesu nipphattiṃ gantvā aggiṃ paricaranto ekadivasaṃ mahatiyā kaṃsapātiyā pāyāsaṃ ādāya dakkhiṇeyyaṃ pariyesanto vipassiṃ bhagavantaṃ ākāse caṅkamantaṃ disvā acchariyabbhutacittajāto bhagavantaṃ abhivādetvā dātukāmataṃ dassesi. Paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, vacchapālotissa nāmaṃ ahosi. So bimbisārasamāgame uruvelakassapattherena iddhipāṭihāriyaṃ dassetvā satthu paramanipaccakāre kate taṃ disvā paṭiladdhasaddho pabbajitvā sattāhapabbajito eva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.13.26-34)–
“Suvaṇṇavaṇṇo sambuddho, bāttiṃsavaralakkhaṇo;
pavanā abhinikkhanto, bhikkhusaṅghapurakkhato.
“Mahaccā kaṃsapātiyā, vaḍḍhetvā pāyasaṃ ahaṃ;
āhutiṃ yiṭṭhukāmo so, upanesiṃ baliṃ ahaṃ.
“Bhagavā tamhi samaye, lokajeṭṭho narāsabho;
caṅkamaṃ susamārūḷho, ambare anilāyane.
“Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
ṭhapayitvā kaṃsapātiṃ, vipassiṃ abhivādayiṃ.
“Tuvaṃ devosi sabbaññū, sadeve sahamānuse;
anukampaṃ upādāya, paṭiggaṇha mahāmuni.
“Paṭiggahesi bhagavā, sabbaññū lokanāyako;
mama saṅkappamaññāya, satthā loke mahāmuni.
“Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, pāyāsassa idaṃ phalaṃ.
“Ekatālīsito kappe, buddho nāmāsi khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā sukheneva attanā nibbānassa adhigatabhāvaṃ vibhāvento–
71. “susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;
saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabhan”ti.–

Imaṃ gāthaṃ abhāsi.

Tattha susukhumanipuṇatthadassināti ativiya duddasaṭṭhena sukhume, saṇhaṭṭhena nipuṇe saccapaṭiccasamuppādādi-atthe aniccatādiṃ oropetvā passatīti susukhumanipuṇatthadassī, tena. Matikusalenāti matiyā paññāya kusalena chekena, “evaṃ pavattamānassa paññā vaḍḍhati, evaṃ na vaḍḍhatī”ti dhammavicayasambojjhaṅgapaññāya uppādane kusalena. Nivātavuttināti sabrahmacārīsu nivātanīcavattanasīlena, vuḍḍhesu navesu ca yathānurūpapaṭipattinā. Saṃsevitavuddhasīlināti saṃsevitaṃ āciṇṇaṃ vuddhasīlaṃ saṃsevitavuddhasīlaṃ, taṃ yassa atthi, tena saṃsevitavuddhasīlinā. Atha vā saṃsevitā upāsitā vuddhasīlino etenāti saṃsevitavuddhasīlī, tena tisaddo hetu-attho. Yasmā yo nivātavutti saṃsevitavuddhasīlī matikusalo susukhumanipuṇatthadassī ca, tasmā nibbānaṃ na tassa dullabhanti attho. Nivātavuttitāya hi saṃsevitavuddhasīlitāya ca paṇḍitā taṃ ovaditabbaṃ anusāsitabbaṃ maññanti, tesañca ovāde ṭhito sayaṃ matikusalatāya susukhumanipuṇatthadassitāya ca vipassanāya kammaṃ karonto nacirasseva nibbānaṃ adhigacchatīti, ayameva ca therassa aññābyākaraṇagāthā ahosīti.

Vacchapālattheragāthāvaṇṇanā niṭṭhitā.