10. Puṇṇattheragāthāvaṇṇanā

Sīlamevāti āyasmato puṇṇattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese paṇṇakuṭiṃ katvā vāsaṃ kappesi. Tassa vasanaṭṭhānassa avidūre ekasmiṃ pabbhāre paccekabuddho ābādhiko hutvā parinibbāyi, tassa parinibbānasamaye mahā āloko ahosi. Taṃ disvā so, “kathaṃ nu kho ayaṃ āloko uppanno”ti vīmaṃsanavasena ito cito ca āhiṇḍanto pabbhāre paccekasambuddhaṃ parinibbutaṃ disvā gandhadārūni saṃkaḍḍhitvā sarīraṃ jhāpetvā gandhodakena upasiñci. Tattheko devaputto antalikkhe ṭhatvā evamāha– “sādhu, sādhu, sappurisa, bahuṃ tayā puññaṃ pasavantena pūritaṃ sugatisaṃvattaniyaṃ kammaṃ tena tvaṃ sugatīsuyeva uppajjissasi, ‘puṇṇo’ti ca te nāmaṃ bhavissatī”ti. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade suppārakapaṭṭane gahapatikule nibbatti, puṇṇotissa nāmaṃ ahosi. So vayappatto vāṇijjavasena mahatā satthena saddhiṃ sāvatthiṃ gato. Tena ca samayena bhagavā sāvatthiyaṃ viharati. Atha so sāvatthivāsīhi upāsakehi saddhiṃ vihāraṃ gato satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattapaṭivattehi ācariyupajjhāye ārādhento vihāsi. So ekadivasaṃ satthāraṃ upasaṅkamitvā, “sādhu maṃ, bhante bhagavā, saṃkhittena ovādena ovadatu, yamahaṃ sutvā sunāparantajanapade vihareyyan”ti āha. Tassa bhagavā, “santi kho, puṇṇa, cakkhuviññeyyā rūpā”ti-ādinā (ma. ni. 3.395; saṃ. ni. 4.88) ovādaṃ datvā sīhanādaṃ nadāpetvā vissajjesi. So bhagavantaṃ vanditvā sunāparantajanapadaṃ gantvā suppārakapaṭṭane viharanto samathavipassanaṃ ussukkāpetvā tisso vijjā sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.41.29-44)–
“Pabbhārakūṭaṃ nissāya, sayambhū aparājito;
ābādhiko ca so buddho, vasati pabbatantare.
“Mama assamasāmantā, panādo āsi tāvade;
buddhe nibbāyamānamhi, āloko udapajjatha.
“Yāvatā vanasaṇḍasmiṃ, acchakokataracchakā;
vāḷā ca kesarī sabbe, abhigajjiṃsu tāvade.
“Uppātaṃ tamahaṃ disvā, pabbhāraṃ agamāsahaṃ;
tatthaddasāsiṃ sambuddhaṃ, nibbutaṃ aparājitaṃ.
“Suphullaṃ sālarājaṃva, sataraṃsiṃva uggataṃ;
vītaccikaṃva aṅgāraṃ, nibbutaṃ aparājitaṃ.
“Tiṇaṃ kaṭṭhañca pūretvā, citakaṃ tatthakāsahaṃ;
citakaṃ sukataṃ katvā, sarīraṃ jhāpayiṃ ahaṃ.
“Sarīraṃ jhāpayitvāna, gandhatoyaṃ samokiriṃ;
antalikkhe ṭhito yakkho, nāmamaggahi tāvade.
“Yaṃ pūritaṃ tayā kiccaṃ, sayambhussa mahesino;
puṇṇako nāma nāmena, sadā hohi tuvaṃ mune.
“Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;
tattha dibbamayo gandho, antalikkhā pavassati.
“Tatrāpi nāmadheyyaṃ me, puṇṇakoti ahū tadā;
devabhūto manusso vā, saṅkappaṃ pūrayāmahaṃ.
“Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
idhāpi puṇṇako nāma, nāmadheyyaṃ pakāsati.
“Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
sabbāsave pariññāya, viharāmi anāsavo.
“Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, tanukiccassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā thero bahū manusse sāsane abhippasādesi; yato pañcasatamattā purisā upāsakattaṃ pañcasatamattā ca itthiyo upāsikābhāvaṃ paṭivedesuṃ; so tattha rattacandanena candanamāḷaṃ nāma gandhakuṭiṃ kārāpetvā, “satthā pañcahi bhikkhusatehi saddhiṃ māḷaṃ paṭicchatū”ti bhagavantaṃ pupphadūtena nimantesi bhagavā ca iddhānubhāvena tattakehi bhikkhūhi saddhiṃ tattha gantvā candanamāḷaṃ paṭiggahetvā aruṇe anuṭṭhiteyeva paccāgamāsi; thero aparabhāge parinibbānasamaye aññaṃ byākaronto–
70. “sīlameva idha aggaṃ, paññavā pana uttamo;
manussesu ca devesu, sīlapaññāṇato jayan”ti.– Gāthaṃ abhāsi.
Tattha sīlanti sīlanaṭṭhena sīlaṃ, patiṭṭhānaṭṭhena samādhānaṭṭhena cāti attho. Sīlañhi sabbaguṇānaṃ patiṭṭhā, tenāha– “sīle patiṭṭhāya naro sapañño”ti (saṃ. ni. 1.23; peṭako. 22; visuddhi. 1.1). Samādahati ca taṃ kāyavācā-avippakiṇṇaṃ karotīti attho. Tayidaṃ sīlameva aggaṃ sabbaguṇānaṃ mūlabhāvato pamukhabhāvato ca. Yathāha– “tasmātiha, tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ sīlañca suvisuddhan”ti (saṃ. ni. 5.369), “pātimokkhanti mukhametaṃ pamukhametan”ti (mahāva. 135) ca ādi. Idhāti nipātamattaṃ. Paññavāti ñāṇasampanno. So uttamo seṭṭho pavaroti puggalādhiṭṭhānāya gāthāya paññāyayeva seṭṭhabhāvaṃ dasseti. Paññuttarā hi kusalā dhammā. Idāni taṃ sīlapaññānaṃ aggaseṭṭhabhāvaṃ kāraṇato dasseti “manussesu ca devesu, sīlapaññāṇato jayan”ti ca. Sīlapaññāṇahetu paṭipakkhajayo kāmakilesajayo hotīti attho.

Puṇṇattheragāthāvaṇṇanā niṭṭhitā.

Sattamavaggavaṇṇanā niṭṭhitā.