9. Channattheragāthāvaṇṇanā

Sutvāna dhammaṃ mahato mahārasanti āyasmato channattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ siddhatthaṃ bhagavantaṃ aññataraṃ rukkhamūlaṃ upagacchantaṃ disvā pasannacitto mudusamphassaṃ paṇṇasantharaṃ santharitvā adāsi. Pupphehi ca samantato okiritvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā punapi aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle suddhodanamahārājassa gehe dāsiyā kucchimhi nibbatti, channotissa nāmaṃ ahosi, bodhisattena sahajāto. So satthu ñātisamāgame paṭiladdhasaddho pabbajitvā bhagavati pemena, “amhākaṃ buddho, amhākaṃ dhammo”ti mamattaṃ uppādetvā sinehaṃ chindituṃ asakkonto samaṇadhammaṃ akatvā satthari parinibbute satthārā āṇattavidhinā katena brahmadaṇḍena santajjito saṃvegappatto hutvā sinehaṃ chinditvā vipassanto nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.10.45-50)–
“Siddhatthassa bhagavato, adāsiṃ paṇṇasantharaṃ;
samantā upahārañca, kusumaṃ okiriṃ ahaṃ.
“Pāsādevaṃ guṇaṃ rammaṃ, anubhomi mahārahaṃ;
mahagghāni ca pupphāni, sayanebhisavanti me.
“Sayanehaṃ tuvaṭṭāmi, vicitte pupphasanthate;
pupphavuṭṭhi ca sayane, abhivassati tāvade.
“Catunnavutito kappe, adāsiṃ paṇṇasantharaṃ;
duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.
“Tiṇasantharakā nāma, sattete cakkavattino;
ito te pañcame kappe, uppajjiṃsu janādhipā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vimuttisukhasantappito pītivegavissaṭṭhaṃ udānaṃ udānento–
69. “sutvāna dhammaṃ mahato mahārasaṃ,
sabbaññutaññāṇavarena desitaṃ;
maggaṃ papajjiṃ amatassa pattiyā,
so yogakkhemassa pathassa kovido”ti.– Gāthaṃ abhāsi.
Tattha sutvānāti suṇitvā, sotena gahetvā ohitasoto sotadvārānusārena upadhāretvā. Dhammanti catusaccadhammaṃ. Mahatoti bhagavato. Bhagavā hi mahantehi uḷāratamehi sīlādiguṇehi samannāgatattā, sadevakena lokena visesato mahanīyatāya ca “mahā”ti vuccati, yā tassa mahāsamaṇoti samaññā jātā. Nissakkavacanañcetaṃ “mahato dhammaṃ sutvānā”ti. Mahārasanti vimuttirasassa dāyakattā uḷārarasaṃ. Sabbaññutaññāṇavarena desitanti sabbaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā. Ñāṇameva varaṃ, ñāṇesu vā varanti ñāṇavaraṃ, sabbaññutā ñāṇavaraṃ etassāti sabbaññutaññāṇavaro, bhagavā. Tena sabbaññutaññāṇasaṅkhāta-aggañāṇena vā karaṇabhūtena desitaṃ kathitaṃ dhammaṃ sutvānāti yojanā. Yaṃ panettha vattabbaṃ, taṃ paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ vuttanayena veditabbaṃ. Magganti aṭṭhaṅgikaṃ ariyamaggaṃ. Papajjinti paṭipajjiṃ. Amatassa pattiyāti nibbānassa adhigamāya upāyabhūtaṃ paṭipajjinti yojanā. Soti so bhagavā. Yogakkhemassa pathassa kovidoti catūhi yogehi anupaddutassa nibbānassa yo patho, tassa kovido tattha sukusalo. Ayañhettha attho– bhagavato catusaccadesanaṃ sutvā amatādhigamūpāyamaggaṃ ahaṃ paṭipajjiṃ paṭipajjanamaggaṃ mayā kataṃ, so eva pana bhagavā sabbathā yogakkhemassa pathassa kovido, parasantāne vā paramanesu kusalo, yassa saṃvidhānamāgamma ahampi maggaṃ paṭipajjinti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti.

Channattheragāthāvaṇṇanā niṭṭhitā.