8. Ekudāniyattheragāthāvaṇṇanā

Adhicetaso appamajjatoti āyasmato ekudāniyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto atthadassissa bhagavato kāle yakkhasenāpati hutvā nibbatto satthari parinibbute, “alābhā vata me, dulladdhaṃ vata me, yohaṃ satthudharamānakāle dānādipuññaṃ kātuṃ nālatthan”ti paridevasokamāpanno ahosi. Atha naṃ sāgaro nāma satthu sāvako sokaṃ vinodetvā satthu thūpapūjāyaṃ niyojesi. So pañca vassāni thūpaṃ pūjetvā tato cuto tena puññena devamanussesu eva saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kālena kālaṃ satthu santikaṃ upasaṅkami. Tasmiñca samaye satthā “adhicetaso”ti gāthāya sāvake abhiṇhaṃ ovadi. So taṃ sutvā saddhājāto pabbaji. Pabbajitvā ca pana tameva gāthaṃ punappunaṃ parivatteti. So tattha vīsativassasahassāni samaṇadhammaṃ karonto ñāṇassa aparipakkattā visesaṃ nibbattetu nāsakkhi. Tato pana cuto devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa putto hutvā nibbatto viññutaṃ patvā jetavanapaṭiggahaṇasamaye buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco araññe viharanto satthu santikaṃ agamāsi. Tasmiñca samaye satthā āyasmantaṃ sāriputtaṃ attano avidūre adhicittamanuyuttaṃ disvā “adhicetaso”ti imaṃ udānaṃ udānesi. Taṃ sutvā ayaṃ cirakālaṃ bhāvanāya araññe viharantopi kālena kālaṃ tameva gāthaṃ udāneti, tenassa ekudāniyoti samaññā udapādi. So athekadivasaṃ cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.72-81)–
“Atthadassimhi sugate, nibbute samanantarā;
yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.
“Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;
yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.
“Mama saṅkappamaññāya, sāgaro nāma sāvako;
mamuddharitukāmo so, āgacchi mama santikaṃ.
“Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;
anuppadinnā buddhena, sabbesaṃ bījasampadā.
“Yo ce pūreyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;
dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.
“Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;
tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.
“Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;
pañcavasse paricariṃ, munino thūpamuttamaṃ.
“Tena kammena dvipadinda, lokajeṭṭha narāsabha;
sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.
“Bhūripaññā ca cattāro, sattakappasate ito;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā vimuttisukhena viharanto ekadivasaṃ āyasmatā dhammabhaṇḍāgārikena paṭibhānaṃ vīmaṃsituṃ, “āvuso, mayhaṃ dhammaṃ bhaṇāhī”ti ajjhiṭṭho cirakālaparicitattā–
68. “adhicetaso appamajjato, munino monapathesu sikkhato;
sokā na bhavanti tādino, upasantassa sadā satīmato”ti. (Udā. 37)–

Imameva gāthaṃ abhāsi.

Tattha adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena anavajjadhammesu sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti “yo munāti ubho loke, muni tena pavuccatī”ti (dha. pa. 269; mahāni. 149; cūḷani. mettagūmāṇavapucchāniddesa 21) evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena arahattaphalapaññāsaṅkhātena monena samannāgatatāya vā khīṇāsavo muni nāma, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu upāyamaggesu sattatiṃsabodhipakkhiyadhammesu, tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā cetadevaṃ tasmā heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhipaṭipattiyaṃ appamādavasena appamajjato, aggamaggañāṇasamannāgamena muninoti evametesaṃ padānaṃ attho yujjatiyeva. Atha vā “appamajjato sikkhato” padhānahetū akkhātāti daṭṭhabbā. Tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho.
Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Atha vā tādilakkhaṇappattassa asekkhamunino sokā na bhavantīti. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā avirahitassa.
Ettha ca “adhicetaso”ti iminā adhicittasikkhā, “appamajjato”ti iminā adhisīlasikkhā, “munino monapathesu sikkhato”ti etehi adhipaññāsikkhā. “Munino”ti vā etena adhipaññāsikkhā, “monapathesu sikkhato”ti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgapaṭipadā, “sokā na bhavantī”ti-ādīhi sikkhāpāripūriyā ānisaṃsā pakāsitāti veditabbaṃ ayameva ca therassa aññābyākaraṇagāthā ahosi.

Ekudāniyattheragāthāvaṇṇanā niṭṭhitā.