7. Ekadhammasavanīyattheragāthāvaṇṇanā

Kilesā jhāpitā mayhanti āyasmato ekadhammasavanīyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle rukkhadevatā hutvā nibbatto katipaye bhikkhū maggamūḷhe mahāraññe vicarante disvā anukampamāno attano bhavanato otaritvā te samassāsetvā bhojetvā yathādhippetaṭṭhānaṃ pāpesi. So tena puññakammena devamanussesu saṃsaranto kassape bhagavati loke uppajjitvā katabuddhakicce parinibbute tasmiṃ kāle bārāṇasirājā kikī nāma ahosi. Tasmiṃ kālaṅkate tassa puthuvindarājā nāma putto āsi. Tassa putto susāmo nāma. Tassa putto kikībrahmadatto nāma hutvā rajjaṃ kārento sāsane antarahite dhammassavanaṃ alabhanto, “yo dhammaṃ deseti, tassa sahassaṃ dammī”ti ghosāpetvā ekampi dhammakathikaṃ alabhanto, “mayhaṃ pitupitāmahādīnaṃ kāle dhammo saṃvattati, dhammakathikā sulabhā ahesuṃ. Idāni pana catuppadikagāthāmattampi kathento dullabho. Yāva dhammasaññā na vinassati, tāvadeva pabbajissāmī”ti rajjaṃ pahāya himavantaṃ uddissa gacchantaṃ sakko devarājā āgantvā, “aniccā vata saṅkhārā”ti gāthāya dhammaṃ kathetvā nivattesi. So nivattitvā bahuṃ puññaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare seṭṭhikule nibbattitvā vayappatto bhagavati setabyanagare siṃsapāvane viharante satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassa satthā ajjhāsayaṃ oloketvā, “aniccā vata saṅkhārā”ti imāya gāthāya dhammaṃ desesi. Tassa tattha katādhikāratāya so aniccasaññāya pākaṭataraṃ hutvā upaṭṭhitāya paṭiladdhasaṃvego pabbajitvā dhammasammasanaṃ paṭṭhapetvā dukkhasaññaṃ anattasaññañca manasikaronto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.66-71)–
“Padumuttarabuddhassa, sāvakā vanacārino;
vippanaṭṭhā brahāraññe, andhāva anusuyyare.
“Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;
tassa te munino puttā, vippanaṭṭhā mahāvane.
“Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;
tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.
“Tena kammena dvipadinda, lokajeṭṭha narāsabha;
jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
“Sacakkhū nāma nāmena, dvādasa cakkavattino;
sattaratanasampannā, pañcakappasate ito.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
tassa ekeneva dhammassavanena nipphannakiccattā ekadhammasavanīyotveva samaññā ahosi; so arahā hutvā aññaṃ byākaronto–
67. “kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.– Gāthaṃ abhāsi.
Tattha kilesāti yasmiṃ santāne uppannā, taṃ kilesenti vibādhenti upatāpenti vāti kilesā, rāgādayo. Jhāpitāti indagginā viya rukkhagacchādayo ariyamaggañāṇagginā samūlaṃ daḍḍhā. Mayhanti mayā, mama santāne vā. Bhavā sabbe samūhatāti kāmakammabhavādayo sabbe bhavā samugghāṭitā kilesānaṃ jhāpitattā. Sati hi kilesavaṭṭe kammavaṭṭena bhavitabbaṃ. Kammabhavānaṃ samūhatattā eva ca upapattibhavāpi samūhatā eva anuppattidhammatāya āpāditattā. Vikkhīṇo jātisaṃsāroti jāti-ādiko–
“Khandhānañca paṭipāṭi, dhātu-āyatanāna ca;
abbocchinnaṃ vattamānā, saṃsāroti pavuccatī”ti.–

Vuttalakkhaṇo saṃsāro visesato khīṇo, tasmā natthi dāni punabbhavo. Yasmā āyatiṃ punabbhavo natthi, tasmā vikkhīṇo jātisaṃsāro. Tasmā ca punabbhavo natthi, yasmā bhavā sabbe samūhatāti āvattetvā vattabbaṃ. Atha vā vikkhīṇo jātisaṃsāro, tato eva natthi dāni punabbhavoti yojetabbaṃ.

Ekadhammasavanīyattheragāthāvaṇṇanā niṭṭhitā.