6. Meghiyattheragāthāvaṇṇanā

Anusāsi mahāvīroti āyasmato meghiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave kusalabījāni ropento ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ pāpuṇi. Tasmiñca samaye vipassī bhagavā buddhakiccassa pariyosānamāgamma āyusaṅkhāraṃ ossajji. Tena pathavīkampādīsu uppannesu mahājano bhītatasito ahosi. Atha naṃ vessavaṇo mahārājā tamatthaṃ vibhāvetvā samassāsesi. Taṃ sutvā mahājano saṃvegappatto ahosi. Tatthāyaṃ kulaputto buddhānubhāvaṃ sutvā satthari sañjātagāravabahumāno uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbatti, tassa meghiyoti nāmaṃ ahosi. So vayappatto satthu santike pabbajitvā bhagavantaṃ upaṭṭhahanto bhagavati jālikāyaṃ viharante kimikālāya nadiyā tīre ramaṇīyaṃ ambavanaṃ disvā tattha viharitukāmo dve vāre bhagavatā vāretvā tatiyavāraṃ vissajjito tattha gantvā micchāvitakkamakkhikāhi khajjamāno cittasamādhiṃ alabhitvā satthu santikaṃ gantvā tamatthaṃ ārocesi. Athassa bhagavā “aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattantī”ti-ādinā (udā. 31) ovādaṃ adāsi. So tasmiṃ ovāde ṭhatvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.57-65)–
“Yadā vipassī lokaggo, āyusaṅkhāramossaji;
pathavī sampakampittha, medanī jalamekhalā.
“Otataṃ vitataṃ mayhaṃ, suvicittavaṭaṃsakaṃ;
bhavanampi pakampittha, buddhassa āyusaṅkhaye.
“Tāso mayhaṃ samuppanno, bhavane sampakampite;
uppādo nu kimatthāya, āloko vipulo ahu.
“Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;
pāṇabhūte bhayaṃ natthi, ekaggā hotha saṃvutā.
“Aho buddho aho dhammo, aho no satthu sampadā;
yasmiṃ uppajjamānamhi, pathavī sampakampati.
“Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;
avasesesu kappesu, kusalaṃ caritaṃ mayā.
“Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
“Ito cuddasakappamhi, rājā āsiṃ patāpavā;
samito nāma nāmena, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā satthu sammukhā ovādaṃ labhitvā “mayā arahattaṃ adhigatan”ti aññaṃ byākaronto–
66. “anusāsi mahāvīro, sabbadhammāna pāragū;
tassāhaṃ dhammaṃ sutvāna, vihāsiṃ santike sato;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.– Gāthaṃ abhāsi.
Tattha anusāsīti “aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattantī”ti-ādinā ovadi anusiṭṭhiṃ adāsi. Mahāvīroti mahāvikkanto, vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca mahāvīriyoti attho. Sabbadhammāna pāragūti sabbesañca ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena gato adhigatoti sabbadhammāna pāragū, sabbaññūti attho. Sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ sayambhūñāṇena gato adhigatoti sabbadhammāna pāragū. Tassāhaṃ dhammaṃ sutvānāti tassa buddhassa bhagavato sāmukkaṃsikaṃ taṃ catusaccadhammaṃ suṇitvā. Vihāsiṃ santiketi ambavane micchāvitakkehi upadduto cālikā vihāraṃ gantvā satthu samīpeyeva vihāsiṃ. Satoti satimā, samathavipassanābhāvanāya appamattoti attho. Ahanti idaṃ yathā “anusāsī”ti ettha “man”ti evaṃ “vijjā anuppattā, kataṃ buddhassa sāsanan”ti ettha “mayā”ti pariṇāmetabbaṃ. “Kataṃ buddhassa sāsanan”ti ca iminā yathāvuttaṃ vijjāttayānuppattimeva satthu ovādapaṭikaraṇabhāvadassanena pariyāyantarena pakāseti. Sīlakkhandhādiparipūraṇameva hi satthu sāsanakāritā.

Meghiyattheragāthāvaṇṇanā niṭṭhitā.